Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 159
________________ 81. 59 ] हरिवंशे [ 81.87 हलं संवर्त नाम सौभद्रं मुसलं तथा / क्षिप्रं समभिवर्तध्वं मम वाक्येन चोदिताः। . धनुषां प्रवरं शाङ्ग गदा कौमोदकी च ह // 59 यावदेतौ रणे गोपौ प्रेषयामि यमक्षयम् // 7 // चत्वार्येतानि तेजांसि विष्णुप्रहरणानि च। ततस्ते क्षत्रियाः सर्वे जरासंधेन चोदिताः / ताभ्यां समवतीर्णानि यादवाभ्यां महारणे / / 60 सृजन्तः शरजालानि हृष्टा योद्धं व्यवस्थिताः // 74 जग्राह प्रथमं रामो ललामप्रतिम हलम् / ते हयैः काञ्चनापीडै रथैश्वाम्बुदनादिभिः / तं सर्पमिव सर्पन्तं दिव्यमालाकुलं मृधे // 61 / नागैश्चाम्भोदसंकाशैर्महामात्रप्रचोदितैः // 75 सौनन्दं च ततः श्रीमान्निरानन्दकरं द्विषाम् / सतनुत्राः सनिस्त्रिंशाः सपताकायुधध्वजाः / सव्येन सात्वतां श्रेष्ठो जग्राह मुसलोत्तमम् // 62 स्वारोपितधनुष्मन्तः सतूणीराः सतोमराः // 76 दर्शनीयं च लोकेषु धनुर्जलदनिस्वनम् / सच्छत्रोत्सेधिनः सर्वे चारुचामरवीजिताः / नाम्ना शामिति ख्यातं विष्णुर्जग्राह वीर्यवान् // रणे तेऽभिगता रेजुः म्यन्दनस्था महीक्षितः // 77 देवैर्निगदितार्थस्य गदा तस्यापरे करे / ते युद्धरागा रथिनो व्यगाहन्तं युधां वराः / विषक्ता कुमुदाक्षस्य नाम्ना कौमोदकीति सा // 64 गदाभिश्चैव गुर्वीभिः क्षेपणीयैश्च मुद्गरैः // 78 तौ सप्रहरणौ वीरौ साक्षाद्विष्णोस्तनूपमौ। सुपर्णध्वजमास्थाय कृष्णस्तु रथमुत्तमम् / समरे रामगोविन्दौ रिपुंस्तान्प्रत्ययुध्यताम् // 65 तदाभ्ययाज्जरासंधं शरैर्विव्याध चाष्टभिः // 79 सायुधप्रग्रहौ वीरौ तावन्योन्यमयावुभौ / सारथिं चास्य विव्याध पञ्चभिर्निशितैः शरैः / पूर्वजानुजसंज्ञौ तौ रामगोविन्दलक्षणौ / जघान तुरगांश्चाजौ यतमानस्य वीर्यवान् // 80 द्विषत्सु प्रतिकुर्वाणौ पराक्रान्तौ यथेश्वरौ // 66 तं कृच्छ्रगतमाज्ञाय चित्रसेनो महारथः। हलमुद्यम्य रामस्तु सर्पेन्द्रमिव कोपितः / सेनानीः कैशिकश्चैव कृष्णं विव्याधतुः शरैः॥८१ चचार समरे वीरो द्विषतामन्तको यथा // 67 त्रिभिर्विव्याध संसक्तं बलदेवं च कैशिकः / विकर्षन्रथयथानि क्षत्रियाणां महात्मनाम् / बलदेवो धनुश्चास्य भल्लेनाजी द्विधाकरोत् / चकार रोषं सफलं नागेषु च हयेषु च // 68 जवेनाभ्यर्दयच्चापि तानरीशरवृष्टिभिः // 82 कुञ्जराललाङ्गलक्षिप्तान्मुसलाक्षेपताडितान् / तं चित्रसेनः संरब्धो विव्याध नवभिः शरैः / रामो विराजन्समरे निर्ममन्थ यथाचलान् / / 69 कैशिकः पञ्चभिश्चापि जरासंधश्च सप्तभिः // 83 ते विध्यमाना रामेण समरे क्षत्रियर्षभाः / त्रिभिंस्त्रिभिश्च नाराचैस्तान्बिभेद जनार्दनः / जरासंधान्तिकं वीराः समरार्ताः प्रजग्मिरे / / 70 पञ्चभिः पञ्चभिश्चैव बलदेवः शितैः शरैः // 84 तानुवाच जरासंधः क्षत्रधर्मे व्यवस्थितः / रथेषां चापि चिच्छेद चित्रसेनस्य वीर्यवान् / धिगेतां क्षत्रवृत्ति वः समरे कातरात्मनाम् // 71 बलदेवो धनुश्चाजौ भल्लेनास्य द्विधाकरोत् // 85 परावृत्तस्य समरे विरथस्य पलायतः।। स च्छिन्नधन्वा विरथो गदामादाय वीर्यवान् / भ्रूणहत्यामिवासह्यां प्रवदन्ति मनीषिणः // 72 / अभ्यद्रवत्सुसंक्रुद्धो जिघांसुर्मुसलायुधम् // 86 भीताः कस्मान्निवर्तध्वं धिगेतां क्षत्रवृत्तिताम् / / सिसृक्षतस्तु नाराचांश्चित्रसेनवधैषिणः / - 150 -

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234