Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 161
________________ 82. 10 ] हरिवंशे [83.7 ददृशाते महात्मानौ गिरी सशिखरावुभौ // 10 / समानीय स्वसैन्यं तु लब्धलक्ष्या महाबलाः / व्युपारमन्त युद्धानि प्रेक्षन्तौ पुरुषर्षभौ। पुरी प्रविविशुहृष्टाः केशवेनाभिपूजिताः // 25 संरब्धावभिधावन्तौ गदायुद्धेषु विश्रुतौ // 11 जरासंधं तु ते जित्वा मन्यन्ते नैव तं जितम् / उभौ तौ परमाचा? लोके ख्यातौ महाबलौ / वृष्णयः कुरुशार्दूल राजा ह्यतिबलः स वै // 26 मत्ताविव गजौ युद्धे अन्योन्यमभिधावताम् // 12 दश चाष्टौ च संग्रामाञ्जरासंधस्य यादवाः / ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः / / 27 समन्ततश्चाप्सरसः समाजग्मुः सहस्रशः // 13 अक्षौहिण्यो हि तस्यासन्विशतिर्भरतर्षभ / तद्देवयक्षगन्धर्वमहर्षिभिरलंकृतम् / जरासंधस्य नृपतेस्तदर्थं याः समागताः // 28 शुशुभेऽभ्यधिक राजन्दिवं ज्योतिर्गणैरिव // 14 अल्पत्वादभिभूतास्तु वृष्णयो भरतर्षभ / अभिदुद्राव रामं तु जरासंधो महाबलः / बाहद्रथेन राजेन्द्र राजभिः सहितेन वै // 29 सव्यं मण्डलमावृत्य बलदेवस्तु दक्षिणम् // 15 जित्वा तु मागधं संख्ये जरासंधं महीपतिम् / तौ प्रजह्वतुरन्योन्यं गदायुद्धविशारदौ / विहरन्ति स्म सुखिनो वृष्णिसिंहा महारथाः॥३० दन्ताभ्यामिव मातङ्गौ नादयन्तौ दिशो दश // 16 / इति श्रीहरिवंशे द्वयशीतितमोऽध्यायः // 82 // गदानिपातो रामस्य शुश्रुवेऽशनिनिस्वनः / जरासंधस्य चरणे पर्वतस्येव दीर्यतः // 17 न स्म कम्पयते रामं जरासंधकरच्युता। वैशंपायन उवाच / गदा गदाभृतां श्रेष्ठं विन्ध्यं गिरिमिवाचलम् // 18 एतस्मिन्नेव काले तु स्मृत्वा गोपेषु यत्कृतम् / रामस्य तु गदावेगं वीर्यात्स मगधेश्वरः / जगामैको व्रजं रामः कृष्णस्यानुमते स्वयम् // 1 सेहे धैर्येण महता शिक्षया च व्यपोहयत् // 19 स तत्र गत्वा रम्याणि ददर्श विपुलानि वै / ततोऽन्तरिक्षे वागासीत्सुस्वरा लोकसाक्षिणी। भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च // 2 न त्वया राम वध्योऽयमलं खेदेन माधव // 20 स प्रविष्टः प्रवेगेन तं व्रजं कृष्णपूर्वजः / विहितोऽस्य मया मृत्युस्तस्मात्साधु व्युपारम।। वन्येन रमणीयेन वेषेणालंकृतः प्रभुः // 3 अचिरेणैव कालेन प्राणांस्त्यक्ष्यति मागधः / / 21 स तान्सर्वानाबभाषे यथापूर्वं यथाविधि / जरासंधस्तु तच्छ्रुत्वा विमनाः समपद्यत / गोपांस्तेनैव विधिना यथान्यायं यथावयः // 4 न प्रजह्वे ततस्तस्मै पुनरेव हलायुधः / तथैव प्राह तान्सांस्तथैव परिहर्षयन् / तौ व्युपारमतां चैव वृष्णयस्ते च पार्थिवाः // 22 तथैव सह गोपीभी रोचयन्मधुराः कथाः // 5 प्रसक्तमभवद्युद्धं तेषामेव महात्मनाम् / तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः / दीर्घकालं महाराज निघ्नतामितरेतरम् // 23 / रामं रमयतां श्रेष्ठं प्रवासात्पुनरागतम् // 6 पराजिते त्वपक्रान्ते जरासंधे महीपतौ / स्वागतं ते महाबाहो यदूनां कुलनन्दन / अरसं याते दिनकरे नानुसस्रुस्तदा निशि // 24 / अद्य स्मो निर्वृतास्तात यत्त्वां पश्याम निर्वृतम् // 7 - 152 -

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234