Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 81. 1 ] हरिवंशे [ 81. 29 नराधिपसहस्रौघैरनुयातो महाद्युतिः // 14 वैशंपायन उवाच / व्यायतोदप्रतुरगैः सयन्त्रैः सुसमाहितैः / मथुरोपवने गत्वा निविष्ठांस्तान्नराधिपान् / रथैः सांग्रामिकैर्युक्तैरसङ्गगतिभिः क्वचित् // 15 अपश्यन्वृष्णयः सर्वे पुरस्कृत्य जनार्दनम् // 1 हेमकक्ष्यैर्महाघण्टैरिणैर्वारिदोपमैः / ततो हृष्टमनाः कृष्णो रामं वचनमब्रवीत् / महामात्रोत्तमारूढैः कल्पितै रणकोविदैः // 16 त्वरते खलु कार्यार्थो देवतानां न संशयः // 2 स्वारूढः सादिभिर्युक्तैः प्रेक्षमाणैः प्रवल्गितैः / यथायं संनिकृष्टो हि जरासंधो नराधिपः / वाजिभिर्मेघसंकाशैः प्लवद्भिरिव पत्तिभिः // 17 लक्ष्यन्ते हि ध्वजाग्राणि रथानां वातरंहसाम् // 3 खड्गचर्मधरोदग्रैः पत्तिभिर्वल्गिताम्बरैः। एतानि शशिकल्पानि नराणां विजिगीषताम् / सहस्रसंख्यासंयुक्तैरुत्पतद्भिरिवोरगैः // 18 छत्राण्यार्य विराजन्ते प्रोच्छ्रितानि सितानि च // 4 एवं चतुर्विधैः सैन्यैः कम्पमानैरिवाम्बुदैः / अहो नृपरथोदना विमलाछत्रपतयः / नृपोऽभियातो बलवाञ्जरासंधो धृतव्रतः / 19 अभिवर्तन्ति नः शुभ्रा यथा खे हंसपतयः // 5 / स रर्मेघनिर्घोषैर्गजैश्च मदशिञ्जितैः / काले खलु नृपः प्राप्तो जरासंधो महीपतिः / हेपमाणैश्च तुरगैः श्वेडमाणैश्च पत्तिभिः // 20 आवयोयुद्धनिकषः प्रथमः समरातिथिः // 6 नादयानो दिशः सर्वास्तस्याः पुर्या वनानि च / आर्य तिष्ठाव सहितावनुप्राप्ते महीपतौ / ' स राजा सागराकारः ससैन्यः प्रत्यदृश्यत // 21 युद्धारम्भः प्रयोक्तव्यो बलं तावद्विमृश्यताम् / / 7 तलं पृथिवीशानां दृप्तयोधजनाकुलम् / एवमुक्त्वा ततः कृष्णः स्वस्थः संग्रामलालसः। वेडितास्फोटितरवं मेघसैन्यमिवाबभौ // 22 जरासंधमभिप्रेप्सुश्चकार बलदर्शनम् / / 8 रथैः पवनसंपातैर्गजैश्च जलदोपमैः / वीक्षमाणश्च तान्सन्निपान्यदुवरोऽव्ययः / तुरगैश्च जवोपेतैः पत्तिभिः खगमैरिव // 23 आत्मानमात्मना वाक्यमुवाच हृदि मन्त्रवित् // 9 | विमिश्रं सर्वतो भाति मत्तद्विपरथाकुलम् / इमे ते पृथिवीपालाः पार्थिवे वर्त्मनि स्थिताः / घर्मान्ते सागरगतं यथैवाभ्रबलं तथा // 24 ये विनाशमिहेष्यन्ति शास्त्रदृष्टेन कर्मणा // 10 सबलास्ते महीपाला जरासंधपुरोगमाः / प्रोक्षिताः खल्बिमे मन्ये मृत्युना नृपपुंगवाः / / परिवार्य पुरीं सर्वे निवेशायोपचक्रिरे // 25 स्वर्गगानि तथा ह्येषां वपूंषि प्रचकाशिरे // 11 बभौ तस्य निविष्टस्य बलश्रीः शिबिरस्य वै / स्थाने भारपरिश्रान्ता वसुधेयं दिवं गता। शुक्लपर्यन्तपूर्णस्य यथा रूपं महोदधेः // 26 एषां नृपतिमुख्यानां बलौघैरभिपीडिता / वीतराने ततः काले समुत्तस्थुर्महीक्षितः / भूमिर्निरन्तरा चेयं बलराष्ट्राभिसंवृता // 12 आरोहणार्थं पुर्यास्ते समीयुयुद्धलालसाः // 27 स्वल्पेन खलु कालेन विविक्तं पृथिवीतलम् / / समवायीकृताः सर्वे यमुनामनु ते नृपाः / भविष्यति नरेन्द्रौघैः शतशो विनिपातितैः / / 13 / निविष्टा मन्त्रयामासुयुद्धकालकुतूहलाः // 28 जरासंधस्ततः क्रुद्धः प्रभुः सर्वमहीक्षिताम् / तेषां सुतुमुलः शब्दः शुश्रुवे पृथिवीक्षिताम् / - 148 -
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234