Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 114
________________ 55. 143 विष्णुपर्व (55.43 शाड्वलच्छन्नमार्गासु सिलीन्ध्राभरणासु च / सुतीर्थी स्वादुसलिलां ह्रदिनी वेगगामिनीम् / कन्दलामलदन्तीषु स्रबन्तीषु नवं जलम् // 14 तोयवातोद्धत वेगैरवनामितपादपाम् // 29 केसराणां नर्गन्धेर्मलनिःशसितोपौः / हंसकारण्डनुष्य सारसैच विनादिताम् / अभीक्ष्णं निःश्वसन्तीषु योषित्स्विव समन्ततः // 15 अन्योन्यमिथुनैश्चैव सेवितां मिथुनेचरैः // 30 सेव्यमानो नवैर्वातै मसंघातनिःसृतैः / जलजैः प्राणिभिः कीणां जलजैर्भूषितां गुणैः / तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु // 16 जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् // 31 स कदाचिद्वने तस्मिन्गोभिः सह परिव्रजन् / प्रस्थितस्रोतचरणां पुलिनश्रोणिमण्डलाम् / ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् / / 17 आवर्तनाभिगम्भीरां पद्मलोमानुरञ्जिताम् // 32 स्थितं धरण्यां मेघाभं निबिडं पत्रसंचयैः। हृदशातोदराक्रान्तां त्रितरंगवलीधराम् / गगना/च्छिताकारं पवनाभोगकारिणम् // 18 चक्रवाकस्तनतटां तीरपायिताननाम् // 33 नीलचित्राङ्गवर्णैश्च सेवितं बहुभिर्द्विजैः / फेनप्रहृष्टदशनां प्रसन्नां हंसहासिनीम् / फलैः प्रवालैश्च घनं सेन्द्रचापघनोपमम् // 19 रुचिरोत्पलपत्राक्षी नतभ्रं जलजेक्षणाम् // 34 भवनाकारविटपं लतापुष्पसुमण्डितम् / हृददीर्घललाटान्तां कान्तां शैवलमूर्धजाम् / विशालमूलावततं पवनाम्भोदधारिणम् // 20 दीर्घस्रोतायतभुजामाभोगश्रवणायताम् // 35 आधिपत्यमिवान्येषां तस्य देशस्य शाखिनाम् / कारण्डवाकुण्डलिनी श्रीमत्पङ्कजलोचनाम् / कुर्वाणं शुभकर्माणं तिरो वर्षन्तमव्ययम् // 21 काशचामीकरं वासो वसानां हंसलक्षणाम् // 36 न्यग्रोधं पर्वताकारं भाण्डीरं नाम नामतः / तटजाभरणोपेतां मीननिर्मलमेखलाम् / दृष्ट्वा तत्र मतिं चक्रे निवासाय दिवा प्रभुः // 22 पारिप्लवप्लवक्षौमां सारसारावनूपुराम् // 37 स तत्र वयसा तुल्यैर्वत्सपालैः सहानघः।। झपनक्रानुलिप्ताङ्गी कूर्मलक्षणशोभिनीम् / रेमे वै दिवसं कृष्णः पुरा स्वर्गगतो यथा // 23 निपानश्वापदापीडां नृभिः पीतपयोधराम् / तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनम् / श्वापदोच्छिष्टसलिलामाश्रमस्थानसंकुलाम् // 38 रमयन्ति स्म बहवो वन्यैः क्रीडनकैस्तदा // 24 तां समुद्रस्य महिषीं वीक्षमाणः समन्ततः / अन्ये स्म परिगायन्ति गोपा मुदितमानसाः। चचार रुचिरं कृष्णो यमुनामुपशोभयन् // 39 गोपालाः कृष्णमेवान्ये गायन्ति स्म रतिप्रियाः॥ तां चरन्स नदी श्रेष्ठां ददर्श हृदमुत्तमम् / तेषां स गायतामेव वादयामास वीर्यवान् / दीर्घ योजनविस्तारं दुस्तरं त्रिदशैरपि // 40 पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र ह // 26 गम्भीरमक्षोभ्यजलं निष्कम्पमिव सागरम् / कदाचिच्चारयन्नेव गावो गोवृषभेक्षणः / / तोयपैः श्वापदैत्यक्तं शून्यं तोयचरैः खगैः // 41 जगाम यमुनातीरं लतालंकृतपादपम् / / 27 अगाधेनाम्भसा पूर्ण मेघपूर्णमिवाम्बरम् / तरंगापाङ्गकुटिलां वारिस्पर्शसुखानिलाम् / दुःखोपसयं तीरेषु ससर्विपुलैर्बिलैः // 42 तां च पद्मोत्पलवतीं ददर्श यमुना नदीम् // 28 / विषारणिगतस्याग्नेधूमेन परिवेष्टितम् / हरिवंश 14 -105 -

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234