Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 144
________________ 71. 44 ] विष्णुपर्व [72. 17 निश्चक्राम महावेगः स च संकर्षणो युवा // 44 श्रेणीनां दृढसंयुक्तैर्मश्चवाटैर्निरन्तरम् // 2 धनुषो भङ्गनादेन वायुनिर्घोषकारिणा / सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् / चचालान्तःपुरं सर्व दिशश्चैव पुपूरिरे // 45 कुटीभिश्च प्रवृद्धाभिरेकस्तम्भैश्च भूषितम् // 3 स त्वायुधागारनरो भीतस्त्वरित विक्रमः / सर्वतः सारनिर्युक्तं स्वायतं सुप्रतिष्ठितम् / समीपं नृपतेर्गत्वा काकोलासोऽभ्यभाषत // 46 उदक्प्रवणसंश्लिष्टं मञ्चारोहणमुत्तमम् // 4 श्रूयतां मम विज्ञाप्यमाश्चर्यं धनुषो गृहे / नृपासनपरिक्षिप्तं संचारपथसंकुलम् / निवृत्तमस्मिन्काले यजगतः संभ्रमोपमम् // 47 छन्नं तद्वेदिकाभिश्च मानवौघभरक्षमम् // 5 नरौ कस्यापि सहितौ शिखाविततमूर्धजौ / स दृष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् / नीलपीताम्बरधरी पीतश्वेतानुलेपनी // 48 / श्वः सचित्राः समाल्याश्च सपताकास्तथैव च // 6 देवपुत्रोपमौ वीरौ बालाविव हुताशनौ / सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः। स्थितौ धनुर्गृहे सौम्यौ सहसा खादिवागतौ। क्रियन्तां मञ्चवाटाश्च वलभीवीथयस्तथा // 7 मया दृष्टौ परिव्यक्तं रुचिराच्छादनस्रजौ // 49 अक्षवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः। ताभ्यामेकस्तु पद्माक्षः श्यामः पीताम्बरस्रजः / पटास्तरणशोभाश्च बलयश्वानुरूपतः / / 8 जग्राह तद्धनूरत्नं दुर्ग्रहं दैवतैरपि // 50 स्थाप्यन्तां सुनिखाताश्च महाकुम्भा यथाक्रमम् / तत्स बालो बृहद्रूपं बलाद्यन्नमिवायसम् / उदभारसहाः सर्वे सकाश्चनघटोत्तराः // 9 आरोपयित्वा वेगेन नामयामास लीलया // 51 बलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः / कृष्यमाणं तु तत्तेन विबाणं बाहुशालिना। प्राश्निकाश्च निमयन्तां श्रेण्यश्च सपुरोगमाः॥१० मुष्टिदेशे विकूजित्वा द्विधाभूतमभज्यत // 52 आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च / स तु तच्चापरत्नं वै भङ्क्त्वा स्तम्भमिव द्विपः / समाजे मञ्चशोभाश्च कल्प्यन्तां सूपकल्पिताः // निष्पपातानिलगतिः सानुगोऽमितविक्रमः। एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् / जगाम तहिधा कृत्वा न जाने कोऽप्यसौ नृप / समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम् // 12 श्रुत्वैव धनुषो भङ्गं कंसोऽप्युद्विग्नमानसः / आह्नानं तत्र संचक्रे तस्य मल्लद्वयस्य वै / विसृज्यायुधपालं वै प्रविवेश गृहोत्तमम् / / 54 चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च // 13 इति श्रीहरिवंशे एकसप्ततितमोऽध्यायः // 71 // तौ तु मल्ली महावी? बलिनौ युद्धशालिनौ / कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा // 14 तौ समीपगतौ मल्लौ दृष्ट्वा जगति विश्रुतौ / वैशंपायन उवाच। उवाच कंसो नृपतिः सोपन्यासमिदं वचः // 15 स चिन्तयित्वा धनुषो भङ्ग भोजविवर्धनः। भवन्तौ मम विख्याती मल्लौ वीरध्वजोचितौ / प्रेक्षागारं जगामाशु मश्वानामवलोककः // 1 पूजितौ च यथान्यायं सत्काराही विशेषतः।। 16 स दृष्ट्वा सर्वनियुक्त प्रेक्षागारं नृपोत्तमः / तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि वा / - 135 -

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234