Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 76. 13) विष्णुपर्व [76. 42 वारमुख्वाश्च ताः सर्वाः कृष्णस्य मुखपङ्कजम् / / सोऽपि कंसस्तथायस्तः परीतः कालधर्मणा / पपुर्हि नेत्रभ्रमरैर्निमेषान्तरगामिभिः // 13 आकाशादिव गोविन्दं मेने तत्रागतं विभुम् // 28 कंसस्यापि मुखे स्वेदो भ्रभेदान्तरगोचरः / स कृष्णेनायतं कृत्वा बाहुं परिघसंनिभम् / अभवद्रोषनिर्यासः कृष्णसंदर्शनेरितः // 14 मूर्धजेषु परामृष्टः कंसो वै रङ्गसंसदि // 29 केशवायासधूमेन रोषनिःश्वासवायुना / मुकुटश्चापतत्तस्य काश्चनो वनभूषितः / दीप्तमन्तर्गतं तस्य हृदयं मानसाग्निना // 15 शिरसस्तस्य कृष्णेन परामृष्टस्य पाणिना // 30 तस्य प्रस्फुरितौष्ठस्य भिन्नालीकस्य तस्य वै / स हस्तग्रस्तकेशश्च कंसो निर्यत्नतां गतः / कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः // 16 तथैव च विसंमूढो विह्वलः समपद्यत // 31 क्रोधरक्तान्मुखात्तस्य प्रसृताः स्वेदबिन्दवः / निगृहीतश्च केशेषु मन्दासुरिव निःश्वसन् / उद्यतस्येव सूर्यस्य प्रसृताः पादपङ्क्तयः // 17 न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा // 32 सोऽऽज्ञापयत संक्रुद्धः पुरुषान्व्यायतान्बहून् / विकुण्डलाभ्यां कर्णाभ्यां छिन्नहारेण वक्षसा / गोपावेतो समाजौघान्निष्क्राम्येतां वनेचरौ॥ 18 प्रलम्बाभ्यां च बाहुभ्यां गात्रैर्विसृतभूषणैः // 33 न चैतौ द्रष्टुमिच्छामि विकृतौ पापदर्शिनी / / भ्रंशितेनोत्तरीयेण सहसा चलितासनः / गोपानामपि मे राज्ये न कश्चित्स्थातुमर्हति / / 19 वेष्टमानः समाक्षिप्तः कंसः कृष्णेन तेजसा / / 34 नन्दगोपश्च दुर्मेधाः पापेष्वभिरतो मम / चकर्ष च महारङ्गे मश्वान्निष्क्रम्य केशवः / आयसैनिंगडाकारैर्लोहपाशनिगृह्यताम् / / 20 केशेषु बलवद्गृह्य कसं क्लेशाहतां गतम् // 35 वसुदेवश्च दुर्वृत्तो नित्यं छद्मचरो मम / कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः / अवृद्धाहेण दण्डेन क्षिप्रमद्यैव वध्यताम् // 21 समाजवाटे परिखां देहकृष्टां चकार ह // 36 ये चेमे प्राकृता गोपा दामोदरपरायणाः / समाजवाटे विक्रीड्य विकृष्य च गतायुषम् / एषां ह्रियन्तां गावश्च यच्चास्ति वसु किंचन // 22 कृष्णो विसर्जयामास कंसदेहमदूरतः // 37 एवमाज्ञापयानं तु कंसं परुषभाषिणम् / . धरण्यां मृदितः शेते तस्य देहः सुखोचितः / ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः // 23 क्रमेण विपरीतेन पांसुभिः परुषीकृतः // 38 क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः / तस्य तद्वदनं श्यावं सुताक्षं मुकुटं विना / ज्ञातीनां च व्यथां दृष्ट्वा विसंज्ञां चैव देवकीम् // न विभाति विपर्यस्तं विपलाशं यथाम्बुजम् // 39 स सिंह इव वेगेन केसरी जातविक्रमः / असंग्रामे हतः कंसः स बाणैरपरिक्षतः / आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्युतः // 25 कण्ठग्राहान्निरस्तासुर्वीरमार्गान्निराकृतः // 40 रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिकम् / तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः / असज्जन्वायुना क्षिप्तो यथा विद्युद्धनाद्धनम् / / 26 / मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः // 41 ददृशुर्न हि तं सर्वे रङ्गमध्यादवप्लुतम् / तं हत्वा पुण्डरीकाक्षः प्रहर्षाहिगुणप्रभः / केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः // 27 / ववन्दे वसुदेवस्य पादौ निहतकण्टकः // 42 - 141 -.
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234