Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 28. 134 ] हरिवंशपव [23. 162 बभूवुस्तु यदोः पुत्राः पञ्च देवसुतोपमाः / न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः / सहस्रदः पयोदश्च क्रोष्टा नीलोऽनिकस्तथा // 134 यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन वा // 149 सहस्रदस्य दायादारयः परमधार्मिकाः। स हि सप्तसु द्वीपेषु खड्गी चर्मी शरासनी / हेहयश्च हयश्चैव राजन्वेणुहयस्तथा // 135 रथी द्वीपाननुचरन्योगी संदृश्यते नृभिः // 150 हेहयस्याभवत्पुत्रो धर्मनेत्र इति श्रुतः / स भिक्षामददाद्वीरः सप्त द्वीपान्विभावसोः। धर्मनेत्रस्य कान्तस्तु कान्तपुत्रास्ततोऽभवन् // 136 यत्रापवस्तु तं क्रोधाच्छप्तवानर्जुनं विभुः // 151 कृतवीर्यः कृतौजाश्च कृतधन्वा तथैव च। . यस्मान्न वर्जितमिदं वनं ते मम हेहय / कृताग्निश्च चतुर्थोऽभूत्कृतवीर्यात्तथार्जुनः // 137 तस्मात्ते दुष्करं कर्म कृतमन्यो हरिष्यति / यः स बाहुसहस्रेण सप्तद्वीपेश्वरोऽभवत् / अर्जुनो नाम कौरव्यः पाण्डवः कुन्तिनन्दनः / जिगाय पृथिवीमेको रथेनादित्यवर्चसा // 138 छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली। स हि वर्षशतं तप्त्वा तपः परमदुश्वरम् / तपस्वी ब्राह्मणश्च त्वां हनिष्यति स भार्गवः॥१५३ दत्तमाराधयामास कार्तवीर्योऽत्रिसंभवम् // 139 / अनष्टद्रव्यता यस्य बभूवामित्रकर्शन / तस्मै दत्तो वरान्प्रादाचतुरो भूरितेजसः / प्रभावेण नरेन्द्रस्य प्रजा धर्मेण रक्षतः // 154 पूर्व वाहसहस्रं तु प्रार्थितं परमं वरम // 140 रामात्ततोऽस्य मृत्यु तस्य शापान्महामुनेः / अधर्मे धीयमानस्य सद्भिः स्यान्मे निबर्हणम् / वरश्चैष हि कौरव्य स्वयमेव वृतः पुरा // 155 उप्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् // 141 तस्य पुत्रशतस्यासन्पश्च शेषा महात्मनः / संग्रामान्सुबहूञ्जित्वा हत्वा चारीन्सहस्रशः / / कृताना बलिनः शूरा धर्मात्मानो यशस्विनः / संग्रामे वर्तमानस्य वधं चाभ्यधिकाद्रणे // 142 शूरसेनश्च शूरश्च धृष्टोक्तः कृष्ण एव च / तस्य बाहुसहस्रं तु युध्यतः किल भारत / जयध्वजश्च नानासीदावन्त्यो नृपतिर्महान् / योगायोगेश्वरस्याने प्रादुर्भवति मायया // 143 कार्तवीर्यस्य तनया वीर्यवन्तो महारथाः // 157 तेनेयं पृथिवी कृत्सा सप्तद्वीपा सपत्तना। जयध्वजस्य पुत्रस्तु तालजसो महाबलः / ससमुद्रा सनगरा उप्रेण विधिना जिता // 144 तस्य पुत्राः शताख्यास्तु तालजक्बा इति श्रुताः // तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै / तेषां कुले महाराज हेहयानां महात्मनाम् / प्राप्तानि विधिना राज्ञा श्रयन्ते जनमेजय // 145 वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयस्तथा॥१५९ सर्वे यहा महाबाहों तस्यासन्भूरिदक्षिणाः / तौण्डिकेरा इति ख्यातास्तालजङ्घास्तथैव च / / सर्वे कामनयूपाश्च सर्वे काब्रनवेदयः / / 146 भारताश्च सुजाताश्च बहुत्वान्नानुकीर्तिताः // 160 सर्वे देवैर्महाराज विमानस्थैरलंकृताः / वृषप्रभृतयो राजन्यादवाः पुण्यकर्मिणः / गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः / / 147 वृषो वंशधरस्तत्र तस्य पुत्रोऽभवन्मधुः / यस्य यज्ञे जगौ गाथा गन्धर्वो नारदस्तथा। मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशभाक् // 161 वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः // / वृषणाद्वृष्णयः सर्वे मधोस्तु माधवाः स्मृताः / हरिवंश -49 -
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234