Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute
View full book text ________________ 31. 124 ] हरिवंशे [ 31. 158 दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम् // 124 अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् // 138 जघान सचिवैः सार्थ ससैन्यं रावणं युधि / ऋक्सामयजुषां घोषो ज्याघोषश्च महात्मनः / महाभ्रघनसंकाशं महाकायं महाबलम् // 125 अव्युच्छिन्नोऽभवद्राष्ट्र दीयतां भुज्यतामिति // 139 तमागस्कारिणं क्रूरं पौलस्त्यं पुरुषर्षभः / सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा।। रावणं निजघानाशु रामो भूतपतिः पुरा // 126 अति सूर्य च चन्द्रं च रामो दाशरथिर्बभौ // 140 मधोश्च तनयो दृप्तो लवणो नाम दानवः / ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः / हतो मधुवने भीमो वरदत्तो महासुरः / हित्वायोध्यां दिवं यातो राघवोऽसौ महाबलः॥ समरे युद्धशौण्डेन तथान्ये चापि राक्षसाः / / 127 एवमेष महावाहुरिक्ष्वाकुकुलनन्दनः / एतानि कृत्वा कर्माणि रामो धर्मभृतां वरः।। रावणं सगणं हत्वा दिवमाचक्रमे प्रभुः // 142 दशाश्वमेधाारूथ्यानाजहार निरर्गलान् // 128 अपरः केशवस्यायं प्रादुर्भावो महात्मनः / नाश्रूयन्ताशुभा वाघो नाकुलं मारुतो ववौ।। विख्यातो माथुरे कल्पे सर्वलोकहिताय वै // 14 // न वित्तहरणं चासीद्रामे राज्यं प्रशासति / / 129 यत्र साल्वं च कंसं च मैन्दं द्विविदमेव च। .. पर्यदेवन्न विधवा नानर्थश्चाभवत्तदा / अरिष्टं वृषभं केशि पूतनां दैत्यदारिकाम् // 144 सर्वमासीजगहान्तं रामे राज्यं प्रशासति // 130 नागं कुवलयापीडं चाणूरं मुष्टिकं तथा / न प्राणिनां भयं चासीजलानलविघातजम् / दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् / / 145 न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते // 131 छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणः / ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः / नरकश्च हतः संख्ये यवनश्च महाबलः // 146 शुद्राश्चैव हि वांस्त्रीभूषन्त्यनहंकृताः // 132 हृतानि च महीपानां सर्वरत्नानि तेजसा / नार्यो नात्यचरन्भर्तृन्भायाँ नात्यचरत्पतिः। दुराचाराश्च निहताः पार्थिवा ये महीतले // 147 सर्वमासीजगद्दान्तं निर्दस्युरभवन्मही / एते लोकहितार्थाय प्रादुर्भावा महात्मनः / राम एकोऽभवद्भर्ता रामः पालयिताभवत् // 133 कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते प्रभुः // आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः / एते चान्ये च बहवो दिव्या देवगुणैर्युताः / अरोगाः प्राणिनश्चामनरामे राज्यं प्रशासति // 134 प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः // 149 देवतानामृषीणां च मनुष्याणां च सर्वशः / यत्र देवा विमुह्यन्ति प्रादुर्भावानुकीर्तने / पृथिव्यां सहवासोऽभूद्रामे राज्यं प्रशासति // 135 पुराणं वर्तते यत्र वेदश्रुतिसमाहितम् // 150 गाथा अप्यत्र गायन्ति ये पुराणविदो जनाः। एतदुदेशमात्रेण प्रादुर्भावानुकीर्तनम् / रामे निवद्धास्तत्त्वार्था माहात्म्यं तस्य धीमतः // कीर्तितं कीर्तनीयस्य सर्वलोकगुरोः प्रभोः // 151 श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषिता / प्रीयन्ते पितरस्तस्य प्रादुर्भावानुकीर्तनात् / आजानुपाहुः सुमुखः सिंहस्कन्धो महाभुजः // 137 विष्णोरमितवीर्यस्य यः शृणोति कृताञ्जलिः // 152 दश वर्षसहस्राणि दश वर्षशतानि च / ___ एतास्तु योगेश्वरयोगमायाः -64 -
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234