Book Title: Mahabharat Samhita Part 05
Author(s): Bhandarkar Oriental Research Institute
Publisher: Bhandarkar Oriental Research Institute

View full book text
Previous | Next

Page 20
________________ 4. 3 ] हरिवंशपर्व [ 5.3 आदित्यानां तथा विष्णुं वसूनामथ पावकम् // 3 तवानुकूल्याद्राजेन्द्र यदि शुश्रूषसेऽनघ / प्रजापतीनां दक्षं तु मस्तामथ वासवम् / महद्ध्येतदधिष्ठानं पुराणे परिनिष्ठितम् // 18 दैत्यानां दानवानां च प्रहादममितौजसम् // 4 जनमेजय उवाच / वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् / विस्तरेण पृथोर्जन्म वैशंपायन कीर्तय / यक्षाणां राक्षसानां च पार्थिवानां तथैव च // 5 यथा महात्मना तेन दुग्धा चेयं वसुंधरा // 19 सर्वभूतपिशाचानां गिरीशं शूलपाणिनम् / यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः / / शैलानां हिमवन्तं च नदीनामथ सागरम् // 6 यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः // 20 गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुः। तेषां पात्रविशेषांश्च वैशंपायन कीर्तय / नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् // 7 वत्सान्क्षीरविशेषांश्च सर्वमेवानुपूर्वशः // 21 वारणानां च राजानमैरावतमथादिशत् / यस्मिंश्च कारणे पाणिवेनस्य मथितः पुरा / उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् // 8 क्रुद्वैर्महर्षिभिस्तात कारणं तच्च कीर्तय // 22 मृगाणामथ शार्दूलं गोवृषं तु गवामपि / वैशंपायन उवाच / वनस्पतीनां राजानं प्लामेवाभ्यषेचयत् // 9 हन्त ते कथयिष्यामि पृथोर्वैन्यस्य संभवम् / एवं विभज्य राज्यानि क्रमेण स पितामहः / एकाप्रः प्रयतश्चैव शुश्रूषुर्जनमेजय // 23 दिशां पालानथ ततः स्थापयामास भारत // 10 पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः / नाशुचेः क्षुद्रमनसो नाशिष्यस्याव्रतस्य वा / कीर्तयेयमहं राजन्कृतघ्नस्याहितस्य वा // 24 दिशापालं सुधन्वानं राजानं सोऽभ्यषेचयत् // 11 स्वयं यशस्यमायुष्यं धन्यं वेदेन संमितम् / दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः / रहस्यमृषिभिः प्रोक्तं शृणु राजन्यथातथम् // 25 पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् // 12 यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य संभवम् / पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् / ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् // 26 केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् / / 13 तथा हिरण्यलोमानं पर्जन्यस्य प्रजापतेः / इति श्रीहरिवंशे चतुर्थोऽध्यायः // 4 // उदीच्यां दिशि दुर्धर्ष राजानं सोऽभ्यषेचयत् / / तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना / वैशंपायन उवाच / यथाप्रदेशमद्यापि धर्मेण परिपाल्यते // 15 आसीद्धर्मस्य संगोप्ता पूर्वमत्रिसमः प्रभुः / राजसूयाभिषिक्तश्च पृथुरेभिर्नराधिपः / / अत्रिवंशसमुत्पन्नस्त्वङ्गो नाम प्रजापतिः // 1 वेददृष्टेन विधिना राजराज्येन राजभिः // 16 तस्य पुत्रोऽभवद्वेनो नात्यर्थ धार्मिकोऽभवत् / ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि / जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः // 2 वैवस्वताय मनवे पृथिवीराज्यमादिशत् / / 17 स मातामहदोषेण वेनः कालात्मजात्मजः / तस्य विस्तरमाख्यास्ये मनोवैवस्वतस्य ह / स्वधर्म पृष्ठतः कृत्वा कामाल्लोकेष्ववर्तत / / 3 - 11 -

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 234