Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 314
________________ ३०२ कातन्त्ररूपमाला तोदयति । अतूतुदत् । मारयति । अमीमरत् । मोचयति । अमूमुचत् । रोधयति । अरूरुधत् । भोजयति अबूभुजत् । योजयति । अयूयुजत् । तानति । अतीतमत् । मानयति । अमीमनत् । कारयति अचीकरत् । स्मिजिक्रीडामिनि ॥४५४॥ एषामाकारो भवति इनि परै । विस्मापयति । यामापत् । विज्ञापयति । त्र्यद्धिपट ' विक्रायति । व्यचिक्रपत् । अध्यापयति । अध्यापिपत् । वीरयति अवीवरत् । ग्राहयति अजिग्रहत् । चोरयति अचूचुरत् । तन्त्रयति अततन्त्रत्। मानुबन्धानां ह्रस्वः॥४५५ ।। ___ मानुबन्धानां धातूनां ह्रस्वो भवति इनि परे ॥ अस्योपधाया दीघों न भवति ॥ घटादयो मानुबन्धाः । घट चेष्टायां ।। घटयति ।। अजिधटत् । व्यथ भयचलनयो: ।। व्यथयति । अविव्यथत् । जनिष्कनसरोऽमन्ताश्च ॥४५६ ।।। एषां ह्रस्वो भवति सनि परे । जनिङ् प्रादुर्भावे । जनयति ! अजीजनत् । जृष् वयोहानौ ॥ जरयति अजीजरत् । क्नस हरण दीप्तौ । नसयति । अचिक्मसत् । रञ्च रागे। रओरिनि मृगरमणे ॥४५७॥ मृगरमणार्थे इनि परे रखैरनुषगलोपो भवति । रजयति । अरीरजत् । पक्षे रञ्जयति ॥ अररञ्जत् । रमु क्रीडायां । रमयति । अरीरमत् । श्रम तमसि खेदे च । श्रमयति । अशिश्रमत् । ज्वलह्वलालनमोनुपसर्गा वा ।।४५८॥ अभिषावयति । आशयति । आशिशत् । वृद्धि होकर-चाययति । अचीचयत् । तोदयति । अतूतुदत् । मारयति । अमीमरत् । मोचयति अमूमुचत् । रोधयति । कारयति । अचीकरत् । इत्यादि । इन के आने पर स्मि, जि, क्री और इङ् को आकार हो जाता है ॥४५४॥ विस्मापयति । व्यसिस्मपत् । विजापयति । व्यजिजपत् । विक्रापयति । व्यचिक्रपत् । अध्यापयति । अध्यापिपत् । वारयति । अवीवरत् । ग्राहयति । अजिनहत् । चोरयति । अचूचुरत् ।। इन् के आने पर मानुबंध धातु को ह्रस्व हो जाता है ।।४५५ ॥ अ की उपधा को दीर्घ नहीं होता है। घटादि धातु मानुबंध कहलाते हैं। घट-चेष्टा करना । घटयति । अजीघटत् । व्यथ-भय, चलन । व्यथयति । अविव्यथत् ।। जन् कृष् क्नस् और रञ्ज के धातु को इन् के आने पर ह्रस्व होता है ॥४५६ ॥ जनिड्-प्रादुर्भावे । जनयति । अजीजनत् । वृष्-जीर्ण होना या वृद्ध होना। जरयति । अजीजरत् । क्नस-हरण और दीप्त अर्थ में है। वनसयति । अचिक्सनत् । रञ्ज-रंग। मृगों को रमण कराने अर्थ में इन् प्रत्यय के आने. पर रञ्ज के अनुषंग का लोप हो जाता है ॥४५७ ॥ रजयति । अरीरजत् । पक्षे-रजयति। अररञ्जत् । रमु-क्रीडा करना। रमयति । अरीरमत् । श्रमु-श्रमयति । अशिश्रमत् । ज्वल, हल, ह्मल और नम धातु उपसर्ग सहित नियम से मानुबन्ध होते हैं। और उपसर्ग रहित विकल्प से मानुबन्ध होते हैं ॥४५८ ॥

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420