Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 420
________________ 408 कातन्त्ररूपमाला पृष्ठ 150 184 142 श्लोक वर्णविकारनाशाभ्यां विभक्तयो द्वितीयाद्या वीरो विश्वेश्वरो देवो शुचि भूमिगतं तोय सदृशं त्रिषु लिङ्गेषु सन्मात्रं भावलिङ्गं स्यात् सम्बोधने तूशनसस्त्रिरूपं सर्वकर्मविनिर्मुक्त स्वसातिस्रश्चतसश्च सामान्यशास्त्रतो नूनं सिद्धांतोऽयमथापि यः स्वाधिषणा पृष्ठ श्लोक 344 बस्तुवाचीनि नामानि 151 विभक्तिसंज्ञा विज्ञेया 133 वीरं प्रणम्य सर्वज्ञ 75 शिखया बटुमद्राक्षीत् 134 सन्धिर्नाम समासच 201 संप्रदानमपादाने 108 संयनाय श्रतं धत्ते 195 सर्वज्ञं तमहं वंदे 69 स्वसा नप्ता च नेष्टा च 72 सार्व तीर्थकराख्यानं 365 हने: सिच्यात्मने दृष्टः 149 57 247 284

Loading...

Page Navigation
1 ... 418 419 420