Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 418
________________ ४०६ कातन्त्ररूपमाला पृष्ठ परिभाषा वर्णटवर्गरषामूर्धन्याः । सावकाशानवकाशयोरनवकाशो विधिर्बलवान् । लोपस्वरादेशयोः स्वरादेशो विधिर्बलवान् । त्रिषु व्यञ्जनेषु संयुज्यमानेषु सजातीयानामेकव्यञ्जनलोपः । अन्तरङ्गबहिरङ्गो विधिर्बलवान् । प्रकृति आश्रितमन्तरङ्ग प्रत्याश्रितं बहिरङ्गम्। नत्रा निर्दिष्ट्रमनित्यत्वात्। संयोगविसर्गानुस्वारपरो ह्रस्वोऽपि गुरुः स्यात् । आगमादेशयोरागमो विधिर्बलवान् । यस्य स्थाने यो विधीयते स स्थानीव भवति आदेशः । २२२ २२७ २३१ २४४ २५४ २६० २६३ २६७ २९६

Loading...

Page Navigation
1 ... 416 417 418 419 420