Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 417
________________ परिशिष्ट कातन्त्ररूपमाला में प्रयुक्त कतिपय परिभाषाओं की सूची परिभाषा वर्णग्रहणे सवर्णग्रहणं कारग्रहणे केवलग्रहणं । पूर्वव्यञ्जनमुपरि परव्यञ्जनमधः । जलतुम्बिकान्यायेन रेफस्योर्ध्वगमनं । एकदेशविकृतिमन यवत्। यल्लक्षणेनानुत्पन्नं तत्सर्वं निपातनात् सिद्धं । दूरादाबाने गाने रोदने च प्लुतास्ते लोकत: सिद्धाः । असिद्ध बहिरङ्गमन्तरङ्गे। अन्तरङ्गे कायें कृति सति बहिरङ्ग कार्यमसिद्धं भवति । सकृद्वाधितो विधिर्वाधित एवा सत्पुरुषवत् । उभयविकल्पे त्रिरूपम् । एकदेशविकृतमनन्यवत् । यथा कर्णपुच्छादिस्वाङ्गेषु भिन्नेषु सत्सु । श्वा न गर्दभः किन्तु, श्वा श्चैव । शन्तृडन्तक्विन्तौ धातुत्वं न त्यजतः । इत्येतदुपलक्षणम् । उपलक्षणं किं स्वस्य स्वसदृशस्य च ग्राहकं । यथा सर्पिः काकेभ्यो रक्षति । तपरकरणमसन्देहाथ । प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायात् । सर्वविधिभ्यो लोपविधिर्बलवान् । अन्तरङ्गबहिरङ्गयोरन्तरङ्गो विधिर्बलवान् । अल्पाश्रितमन्तरङ्गं । बलाश्रितं बहिरङ्ग । सिद्धे सत्यारम्भो नियमाय । सामान्यविशेषयोर्विशेषो विधिर्बलवान् । प्रत्ययलोपे प्रत्ययलक्षणं न याति इति न्यायात् । क्विप् सर्वापहारिलोपः। ८३-८४ मित्रवदागमः शत्रुवदादेशः । अथवा प्रकृतिप्रत्ययोरनुपघाती आगम उच्यते। लवर्णतवर्गलसा दन्त्याः । सन्निपातलक्षणविधिरनिमित्तद्विघातस्य । यो यमाश्रित्य समुत्पन्न: स तं प्रति सत्रिपात: । निमित्ताभावे नैमित्तिकस्याप्यभावः । १०९ उक्तार्थानामप्रयोगः । १५४ अव्यायनां पूर्वनिपातः । १५८ अव्ययानां स्वपदविग्रहो नास्ति । १६० लक्षणसूत्रमन्तरेण लोकप्रसिद्धशब्दरूपोच्चारणं निपातनं । १८७ पूर्वोक्तपरोक्तयोः परोक्तो विधिर्बलवान् । २२१ ८७

Loading...

Page Navigation
1 ... 415 416 417 418 419 420