Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 318
________________ कातन्त्ररूपमाला नलोपश्च भवति यिन्यायो: परतः । विध्वस्यते ॥ अनुडुह्यते । ओतायिन्नायिपरे स्वरवत्॥४७५ ॥ ओत: परौ यिन्नायिस्वरवद्भवतः ॥ ओ अविति संधिः । गामित्यात्मन इच्छति गव्यति । गौरिवाचरति गव्यते। औत्वश्च ।।४७६॥ औत: परो यिनायिस्वरवद्भवति । नामिच्छत्यात्मन: नाव्यति । नौरिवाचरति नाव्यते । वा गल्भक्लीबहोडेभ्यः ॥४७७ ॥ एभ्य: परमात्मनेपदं भवति । वाशब्दस्येष्टार्थत्वात् क्वचिदायिलोप: । गल्प इव आचरति गल्भते। क्लीबते। होढते । कष्टकक्षसत्रगहनाय पापे क्रमणे ॥४७८ ॥ एभ्यश्चतुर्थ्यन्तेभ्य: पापे वर्तमाने क्रमण इत्यर्थे आयिप्रत्ययो भवति। कष्टाय कर्मणे क्रामति कष्टायते 1 एवं कक्षायते । सत्रायते । गहनायते । पाप इति किं ? कष्टाय तपसे क्रामति । बायोमोनसहपनि !! ! बाष्पादिभ्यो द्वितीयान्तेभ्य उद्बमनेऽथें आयिप्रत्ययो भवति ॥ बाष्पमुमति बाप्पायते । ऊष्माणमुद्रुमति उष्मायते । नस्य लोप: फेनमुद्रमति फेनायते । सखादीनि वेदयते ॥४८० ।। सुखादिभ्यो द्वितीयान्तेभ्यो वेदयते इत्यर्थे आयिप्रत्ययो भवति । सुखमावेदयते सुखायते । एवं दु:खायते । तदनुभवतीत्यर्थः । विध्वस्यते । अनुडुह्यते। ओकार से परे यिन् आय् प्रत्यय स्वरवत् हो जाते हैं ॥४७५ ॥ गां इति आत्मन: इच्छति । गो य ति 'ओ अव्' गव्यति । गौरिव आचरति = गव्यते । औकार से परे यिन् आय् स्वरवत् होते हैं ॥४७६ ।। नावं इच्छति आत्मन:- नाव्यति । नाव्यते । गल्भ, क्लीब और होढ से परे आत्मनेपद होता है ॥४७७ ॥ वा शब्द इष्ट अर्थवाची होने से कहीं पर आय का लोप हो जाता है। गल्भते । क्लीबते । होढते । गल्भ-धृष्टता । होट- अनादर होना।। कष्ट, कक्ष, सत्र और गहन ये चतुर्थ्यंत शब्द पाप अर्थ में होवें तव आय् प्रत्यय होता है ।।४७८ ॥ कटाय कर्मणे क्राति - कष्टायते । कक्षायते । सत्रायते । जहनायते । पाप अर्थ हो ऐसा क्यों कहा ? तो कष्टाय तपसे क्रामति । यहाँ तपस्या अर्थ में आय् प्रत्यय नहीं हुआ है। वाध्य, ऊष्म और फेन से उद्गमन अर्थ में आय् प्रत्यय होता है ॥४७९ ॥ वाष्पमुद्वमति = वाष्पायते । ऊष्मायते । फेनायते । द्वितीयान्त, सुखादि से वेदन अर्थ में आय् प्रत्यय होता है ।। ४८० ॥ सुखमावेदयते - सुखायते । दुःखायते । उसका अनुभव करता है।

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420