Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 407
________________ परिशिष्ट ३९५ ४६७ १८४ ५२० ५५३ १९५ २०५ २५० २७० २४५ पृष्ठ सूत्रक्रमांक सूत्र पृष्ठ सूत्रक्रमांक पररूपं तकारो लचटवर्गेषु ७४ पदान्ते धुटां प्रथम: २२ ७६ पफरुपध्मानीयं न वा १०० पञ्चादौ घुट् ४३ १५९ पतिरसमासे ४९ १८४ पन्थिमन्थिऋभुक्षीणां सौ १८५ पदान्ते धुटां प्रथमः २०७ २५ पर्यादयोग्लानद्यर्थे चतुर्थ्या १५३ ४२७ पदे तुल्याधिकरणे विज्ञेयः पथि च १६६ कर्मधारयः १५४ ४३१ पञ्चम्यास्तस् परादेरेवि १८८ ५३८ परिमाणे तयट् १९० पञ्चमी ४ परोक्षा १९६ पञ्चम्यनुमती ४२ पचिवचिसिचिरुचिमुश्चात् २४४ परोक्षा २६७ ३०४ परोक्षायां च । २६८ ३१२ परोक्षायामिन्धिश्रन्थिन्थि परोक्षायामभ्यासस्योभयेषाम् २७१ ३२२ दम्धीनामगुणे ३१९ परोक्षायामगुणे २७४ ३३७ पपयायाधुमि बापूर्ण ३५८ पग गतौ प्वादीनां हस्वः २१८ पात्पदं समासान्तः ९४ २८७ पुंसोऽशब्दलोपः ३३० पुंवद्धाषितपुंस्कानूङ पूरण्यादिषु स्त्रियां पुष्यतिष्ययोर्नक्षत्रे १७४ ४९६ तुल्याधिकरणे ४५८ पुरुषे तु विभाषया १६६ ४६८ पुषादिद्युतादिलकारानु बन्धार्तिसति । पुषादिद्युतादिलकारानुबन्धार्तिसर्ति शास्तिभ्यश्च परस्मै २५४ २६३ शास्तिभ्यश्च परस्मै ३०८ ४८८ पुंसि संज्ञायां घः ३५८ ७७२ पूर्वो हस्वे: ६ पूर्वपरयोरोपलब्धौ पदम् ४० १५१ पूर्ववाच्यं भवेद्यस्य सोव्ययीभाव पूर्वपूर्वतरयो; पर उदारी च इष्यते १६० ४४७ संवत्सरे १८७ ५३४ पूर्वादेरेघुस् १८७ ५३६ पूर्ववत्सनन्तात् २८५ 399 पूजस्तु न स्यात् २९० ४०३ प: पिब: २१२ पृथक्नानाविनाभिस्तृतीया वा १४५ ४०४ फ कारादि सूत्र फलेमलरज: सुग्रहे ३३० ६१२ . प्रकारादि सूत्र प्रत्यये पञ्चमे पश्चमानित्यम् २० ७० प्रशान: शादीन् २४ ८५ प्रथमाविभक्तिलिङ्गार्थवचने ३४ १२७ प्रकृतिश्च स्वरान्तस्य १५१ ४२२ प्रकारवचने तु था ५३९ प्रकृष्टे तमतररूपाः प्रसु तवृत्तेर्मयट् ५६३ प्रत्ययः परः १९८ ६३ १८८ १८९ ५४५ १९२

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420