Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 363
________________ कृदन्तः तच्छीलतद्धर्मतत्साधुकारिष्वा क्यः ॥७३० ॥ आक्वेः कोऽर्थ: क्विपमभिव्याप्य इत्यर्थः । तच्छीलादिषु कर्तृषु अत: परे केचित्प्रत्यया वेदितव्याः । तृन् ।।७३१॥ तच्छीलादिषु धातोस्तृन् भवति वदिता जनापवादान मूर्खः । मण्डयित्तार: श्राविष्ठायिना: । अधीतृ ज्ञानं । भाज्यलुकृञ्भूसहिरुचिकृतिवृधिचरिप्रजनापत्रपनामिष्णुच् ।।७३२॥ एभ्यः इष्णुच् भवति तच्छीलादिषु । श्राजिष्णुः । अलरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः वतिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रजनिष्णु: । त्रपूर्ण लज्जायां । अपत्रपिष्णुः । इनन्तेभ्य: । धारयिष्णुः । मदिपतिपचामुदि ॥७३३॥ उद्युपपदेभ्य एभ्य इष्णुच्भवति तच्छीलादिषु । उन्मदिष्णुः । उत्पतिष्णुः । उत्पचिष्णुः । जिभुवोः ष्णुक् ।।७३४ ।। आभ्यां ष्णुग्भवति तच्छीलादिषु । जिष्णुः । भूष्णुः । धिमण्डिचलिशब्दार्थेभ्यो युः ॥७३५ ॥ एभ्यो युर्भवति तच्छीलादिषु । कुप क्रुध रुष रोपे । कोपन: । क्रोधन: । रोषणः । एते क्रुध्याः । मण्ड्य र्थात् । मडि भूषायां । मण्डनः । भूष अलङ्कारे । भूषणः । चल्पर्थात् । चल कल्पने । चलनः । दुवे कपि चलने । वेपन: । कम्पन: 1 शब्दार्थात् । खण: भाषण; । क्विप् पर्यंत तच्छील, तद्धर्म, तत्साधुकारि अर्थ में प्रत्यय होते हैं ।१७३० ॥ सूत्र में 'आ स्वे:' का क्या अर्थ है ? विवप् को व्याप्त करके है अर्थात् इससे आगे तत्स्वभाव आदि कर्ता अर्थ में कुछ प्रत्यय जानना चाहिये। तत्स्वभाव आदि अर्थ में धातु से तन् प्रत्यय होता है ७३१ ।। बदिता, मुण्डयिता, अधीतृ ज्ञानं इत्यादि । भ्राजि, अलंकृ, भू सहि रुचि वृति वृधि चरि प्रजन, अपत्रप और इन्नत से तत्स्वभाव आदि अर्थ में इष्णुच् प्रत्यय होता है ॥७३२ ।। होकर भ्राज् इष्णु = भ्राजिष्णुः, अलंकरिष्णुः भविष्णुः सहिष्णु: रोचिष्णुः वर्तिष्णु: वर्धिष्णु: चरिष्णुः प्रजनिष्णुः अपत्रपिष्णुः । इनंत से-धारयिष्णुः कारयिष्णुः आदि । उत् उपपद होने पर मद, पत, पचधातु से इष्णच प्रत्यय होता है ॥७३३ ॥ तत्स्वभाव आदि अर्थ में । उन्मदिष्णु: उत्पतिष्ण: उत्पचिष्णुः ।। तत्स्वभाव आदि अर्थ में जि और भू से 'ष्णुक् प्रत्यय होता है ॥७३४ ॥ जिष्णु: भूष्णुः । तत्स्वभाव आदि अर्थ में क्रुध, मण्डु चल, शब्द इन अर्थ वाले धातु से 'यु' प्रत्यय होता है ॥७३५ ॥ 'युवुलामनाकान्ताः' ५५९ सूत्र से यु को 'अन' होकर रूप बनेंगे। क्रुध् कुप् रूप रोष अर्थ में हैं कोपन: क्रोधन: रोषणः । मण्डन अर्थ में-मडि-भूषायां-मण्डन:, भूष-अलंकारे भूषणः चल अर्थ में—चन कंपने-चलनः, वेपनः, कम्पनः । शब्द अर्थ से...रवण: भाषण: ।

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420