Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 362
________________ ३५० कातन्त्ररूपमाला श्लिप आलिङ्गने। अधियित: खट्वां भवान् । अधिशयिता खट्वा भवता । उपस्थितो गुरुं भवान् । उपस्थितो गुरुर्भवता । उपसितो गुरुं भवान् । उपासितो गुरुर्भवता । वस निवासे । अनृषितो गुरुं भवान्। अनूषितो गुरुर्भवता । अनुजातो बुधं चन्द्रमा: अनुजातो बुधश्चन्द्रमसा 1 आरूढो वृक्ष कपि: आरूढो वृक्ष: कपिना । जृषुझ्षु वयोहानौ । अनुजीर्णो वृषली भन । अनुजीर्णा कृपली भजता क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसादनार्थेभ्यः ॥७२६ ॥ धुवस्य भावो धौव्यं प्रत्यवसादनं भोजनं । धौव्यार्थेभ्यः गत्यर्थेभ्य: प्रत्यवसादनार्थेभ्यश्च तो भवति अधिकरणे इदमेषामासितं । इदमासितमेभिः । अत्रासितोऽयं । इदमेषां यातं । इदं । तैर्यातं । ग्रामं ते याताः । इदमेषां भुक्तं । इदं तैर्युक्तं । ओदनं ते भुक्ताः । इदमेषां पीतं । पयस्तै: पीतं । पयस्ते पीता; । पीत पयः । ज्यनुबन्धमतिबुद्धिपूजार्थेभ्यः क्तः ॥७२७ ॥ मतिरिच्छा बुद्धिर्ज्ञानं पूजा सत्कार: । ज्यनुबन्धमतिबुद्धिपूजार्थेभ्य: क्तो भवति वर्तमानकाले भावे कर्मणि कर्तरि च यथासम्भवं । जिमिदा स्नेहने। मिन्नः । स्वित्रः । दिवण्णः । राजा मत: । सतामिष्ट: बुद्धौ राज्ञां बुद्धः । राज्ञा ज्ञात: । पूज पूजायां । राज्ञां पूजितः । सतामर्चितः । नपुंसके भावे क्तः ।।७२८ ॥ भावे तो भवति नपुंसके । उपासितमत्र । सुजल्पितं । कुमारस्य शक्ति । आस् उपवेशने । आसितं पुत्रस्य एधित । युट् च ।।७२९॥ भावे नपुंसके युट् च भवति । भवनं । पचनं । यजनं । वसनं । देवनं । तोदनं । रोदनं । करणं । मनन । इत्यादि सर्वमवगन्तव्यं । से-शयितः भवान्, शयितं भवता । श्लिषादि धातु उपसर्ग सहित सकर्मक कहलाती हैं । आश्लिष्टः गुरुं भवान्, आश्लिष्ट: गुरु: भवता इत्यादि । धौव्यार्थक, गत्यर्थक और भोजनार्थक प्रत्यवसादनार्थक धातु से अधिकरण अर्थ में 'क्त' प्रत्यय होता है ।।७२६ ॥ ध्रुव के भाव को धौव्य कहते हैं। भोजन को प्रत्यवसादन कहते हैं। आस् धातु से—आसितं, इदं एषां आसितं इदं आसितं एभिः अर्थात् यह यहाँ बैठा है। इत्यादि।। जि अनुबंधधातु से, मत्तिबुद्धि पूजार्थ वाले धातु से 'क्त' प्रत्यय होता है ॥७२७ ॥ यथा सम्भव वर्तमान काल में भाव, कर्म और कर्ता में क्त प्रत्यय होता है । मति—इच्छा, बुद्धि-ज्ञानं, पूजा-सत्कार । जिमिदा-स्नेह करना । 'दाद्दस्य च' ७०५ सूत्र से तकार के आने पर दकार और तकार दोनों को नकार हो जाता है। मिन्नः, स्विनः शिवण्णः, मनुङ्-मत: ७१० सूत्र से पंचम अक्षर का लोप हुआ है । इषु-इच्छाया इष्टः, बुध-बुद्धः पूजित: अर्चित: । सताम् अर्चित: सज्जनों से पूजा गया। नपंसकलिंग में भाव में 'क्त' प्रत्यय होता है ॥७२८ ॥ आस्-उपासितम् अत्र । सुजल्पितम् । शयितं कुमारस्य, कुमार का सोना। एधितम् इत्यादि । भाव में नपुंसक लिंग में 'युद' भी होता है ।।७२९ ।। 'युवुलामनाकान्ता:' ५५९३ सूत्र से यु को 'अन' आदेश होकर अन विकरण और 'अनिचविकरणे' से गुण होकर— भवनं पचनं यजनं इत्यादि । ऐसे ही सभी में समझ लेना :

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420