Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 371
________________ कृदन्त: ३५९ ईषहुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।।७७७॥ कृच्छू दुःखं दुरोऽर्थः । अकृच्छ्रे सुखं सोरर्थः । एष्पपदेषु कृच्छाकृच्छार्थेषु खल भवति भावे कर्मणि कर्तरि च । ईपदप्रयासेन क्रियत इति ईषत्कर: कटो भवता । दुष्कर: । सुकरः । ईषद्बोधं काव्यं । दुर्बोधं व्याकरणं । सुबोधं अध्यात्म । कतृकर्मणोश्च भूकत्रोः ।।७७८ ॥ ईषदादिषूपपदेषु आभ्यां कर्तृकर्मणोः खल् भवति । ईषदादयस्य भवनं ईषदाढ्यंभवं । भवता दुराढ्यंभवं । भवता स्वायंभवं । ईषदाढ्यः क्रियते ईषदाड्यंकरो भवान् । दुराढ्यङ्करः । स्वायंकरः ।। आढ्यो य्वदरिद्रातेः ।।७७९ ।। ईषदादिषूपपदेषु आकारान्तेभ्यो युर्भवति अदरिद्राते ।। ईषत्पान: सोमो भवता । दुष्पान: । सुपानः । ईषद्यान: । दर्यान; सुयानः । ईषद्दाना । दुर्दाना । सुदाना ।। अलंखल्वोः प्रतिषेधयोः क्त्वा वा ।।७८० ।। अलं खलु शब्दयोः प्रतिषेधार्थयोरुपपदयोर्धातो: क्त्वा वा भवति । अलंकृत्वागच्छति । खलुकृत्वा । अलंभुक्त्वा । खलुभुक्त्वा । अलङ्करणेन । खलुकरणेन । अल भोजनेन । खलुभोजनेन । क्त्वामसन्ध्यक्षरान्तोऽव्ययं ॥७८१ ॥ क्त्वामकारसन्ध्यक्षरान्ताश्च कृत्संभवा अव्ययानि भवन्ति । अव्ययाच्चेति विभक्तीनां लुक एककर्तृकयोः पूर्वकाले ॥७८२ ॥ ईषत् दुर् और सु उपपद में रहने पर कृच्छ्र अकृच्छ्र अर्थ में 'खल्' प्रत्यय होता है ॥७७७ ॥ कृच्छ्र--दुःख, अकृच्छु–सुख, ईषत्—बिना प्रयास के । यह 'खल्' प्रत्यय भाव, कर्म और कर्ता में होता है। ईषत् अप्रयासेन क्रियते इति ईषत्करः कट: दुष्करः सुकरः । ईघद् बोध-काव्यं, दुर्बोधं—व्याकरणं सुबोधम् अध्यात्म। ईषत् दुर सु उपपद में होने पर भू कृ धातु से कर्ता और कर्म में 'खल' प्रत्यय होता है ॥७७८ ॥ ईषद् आदयस्य भवन = ईषद् आढ्यं भवं दुरायं भवं स्वायंभवं 1 ईपदाढ्य: क्रियते = ईषदाढ्यंकर: भवत्ता दुराढ्यंकर: स्वायंकर: । खानुबंध से अकारांत से परे अनुस्वार का आगम होता है । ईषदादि उपपद में होने पर दरिद्रा को छोड़कर आकारांत से 'यु' होता है ॥७७९ ।। ईषत्पान: यु को 'अन' हुआ है । दुष्पान: सुपान: ईषद्यान: ईषद्दान: इत्यादि। अलं और खलु ये प्रतिषेध अर्थ वाले शब्द उपपद में होने पर धातु से 'कृत्वा' प्रत्यय विकल्प से होता है ॥७८० ॥ __ अलंकृत्वा, खलुकृत्वा, अलंभूक्त्वा खलु भुक्त्वा । पक्ष मों- अलंकरणेन, खलुकरणेन, अलंभोजनेन खलु भोजनेन। क्त्वा नकार संध्यक्षरान्त कृत् प्रत्यय से बने शब्द अव्यय होते हैं ॥७८१ ॥ 'अव्ययाच्च' इस सूत्र से विभक्तियों का लोप हो जाता है। एक कर्तृक दो धात्वर्थ के मध्य में पूर्व क्रिया के काल में वर्तमान धातु से 'क्त्वा' प्रत्यय होता है ।१७८२ ॥

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420