Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 383
________________ श्रन्थ ग्रन्थ दम्भू दभे दुव बीजसंताने यज् देवपूजासंगतिकरणदानेषु वस निवासे लट् सप्तमी (विधिलिङ्) पंचमी (लोद) ह्यस्तनी (लङ) अद्यतनी (लुङ्) परोक्षा (लिट्) श्रस्तनी (लूट) आशी: (आशीर्लिङ्) भविष्यती (लृट्) भवति भवसि भवापि भवेत् भवेः भवेयम् भू सत्तायां - होना परस्मैपदी धातु वर्तमान (लट्) भवतः भवन: भवावः भवेताम् भवेतम् भवेव अभवत् अभवः भवतु भवतात् भव, भवतात् भवानि अभवम् अभूत् अभूः अभूवम् बभूव बभूविथ बभूव भविता भवितासि भवितास्मि भूयात् भूया: परिशिष्ट आत्मनेपदी आत्मनेपदी भूयासम् भविष्यति भविष्यसि आत्मनेपदी उभयपदी परस्मैपदी भवताम् भवतम् भवाव अभवताम् अभवतम् अभवाव अभूताम् अभूतम् अभूव बभूवतुः बभूवथुः बभूविव भवितारौ भवितास्थः भवितास्वः भूयास्ताम् भूयास्तम् भूयास्व भविष्यतः भविष्यथः श्रन्यते, ग्रन्थते वपति यजति, यजते वसति भवन्ति भवथ भवामः भवेयुः भवेत भवेम भवन्तु भवत भवाम अभवन् अभवत अभवाम अभूवन् अभूत अभूम बभूवुः बभूव बभूविम भवितारः भवितास्थ भवितास्मः भूयासुः भूयास्त भूयास्म भविष्यन्ति भविष्यथ ३७१

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420