Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 372
________________ ३६० कातन्त्ररूपमाला एकंकर्तृकयोर्धात्वर्थयोर्मध्ये पूर्वक्रियाकाले वर्त्तमानाद्धातोः क्त्वा भवति । भुक्त्वा व्रजति । स्नात्वा भुङ्क्ते । गत्वा गृह्णाति । गुणी क्त्वा सेरुदादिक्षुधक्लिशकुशकुषगृधमृडमृदवदवसग्रहां ॥७८३ ॥ अरुदादिक्षुधादीनां च क्त्वा सेड् गुणी भवति । उदनुबन्धपूक्लिशां क्त्वि ॥ ७८४ ॥ उदनुबन्धापुत्रः क्लिशश्च इड् वा भवति क्त्वाप्रत्यये परे । देवनं पूर्व पश्चात्किचिदिति देवित्वा द्यूत्वा । वृधु । वर्धनं पश्चात्किचिदिति वर्धित्वा वृध्वा । स्रंस् स् अवस्रंसने संसित्वा स्रस्त्वा । श्रंसित्वा । भ्रस्त्वा पवित्वा । पूत्वा । क्लेशित्वा । क्लिष्ट्वा । व्यञ्जनादेर्व्युपधस्यावो वा ॥ ७८५ ॥ उश्च इश्च वी। वी उपधे यस्यासौ व्युपधः व्यञ्जनादेरुकारइकारोपधस्यावकारान्तस्य धातोः क्त्वा सेद् गुणी भवति । द्योतित्वा द्युतित्वा । लेखित्वा लिखित्वा । तृषिमृषिकृषिवञ्चिलुञ्च्यतां च ॥७८६ ॥ एषां क्त्वा सेट् गुणी भवति वा । त्रिवृषा पिपासायां । तर्षित्वा तृषित्वा । मृष सहने च । मर्षित्वा षित्वा । कृष विलेखने। कर्षित्वा । कृषित्वा । वञ्च प्रलंभने । वञ्चित्वा । लु इति सौत्रो धातुः । अर्त्तित्वाऋतित्वा । अपनयने । लुचित्वा ऋत शफान्तानां चानुषङ्गिणां ॥७॥ इसमें कानुबंध होता है। भुज् त्वा 'चवर्गस्य किरलवर्णे' सूत्र से कवर्ग होकर भुक्त्वा व्रजति — खाकर के जाता है। यहाँ खाने और जाने को क्रिया का कर्ता एक है। इसे अधूरी क्रिया भी कहते हैं । स्नात्वा । भुङ्क्ते । रुदादि क्षुध क्लिश कुश् कुष् गृध मृड, मृद वद वस ग्रह धातु को छोड़कर क्त्वा प्रत्यय के आने पर इट् सहित धातु गुणी होती हैं ॥७८३ ॥ उदनुबंध, पू और क्लिश धातु से क्त्वा प्रत्यय के आने पर इट् विकल्प से होता है ॥ ७८४ ॥ देवनं पूर्वं पश्चात् किंचित् इति देवित्वा इट् के अभाव में — द्यूत्वा । नृधु - वर्धित्वा वृध्वा, संसित्वा त्रस्त्वा, अंसित्वा भ्रस्त्वा, पवित्वा, पूत्वा क्लेशित्वा क्लिष्ट्वा । व्यंजनादि धातु, उकार इकार उपधावाली, एवं यकारान्त रहित धातुयें क्त्वा प्रत्यय आने पर इटू सहित विकल्प से गुणी होती हैं ||७८५ ॥ सूत्र में 'व्युपधस्य' पद है उसका अर्थ उश्च इश्च उ और इ को 'वमुवर्ण' से उ को व होकर इ मिलकर 'वि' द्विवचन में 'वी' बनेगा। वी उपधा में हैं जिसके उसे व्युपधा कहते हैं। जैसे धुत लिख । द्योतित्वा लेखित्वा लिखित्वा । तृप् मृष् कृष् वञ्च् लुञ्च् ऋत् धातुयें क्त्वा प्रत्यय में इट् गुणी विकल्प से होती हैं ॥७८६ ॥ बितृषा - प्यास लगना । तर्षित्वा गुण के अभाव में – तृषित्वा मर्षित्वा मृषित्वा कर्षित्वा कृषित्वा । चित्वा, लुञ्चित्वा । ऋत धातु सूत्र में है अतित्वा, ऋतित्वा । थकारान्त फकारान्त अनुषंग सहित धातु को क्त्वा के आने पर इट् सहित गुण विकल्प से होता है ॥ ७८७ ॥

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420