Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 360
________________ ३४८ कातन्त्ररूपमाला शीपषिक्ष्विदिस्विदिमिदां निष्ठासेट् ॥७१४ ॥ ___शीङादीनां निष्ठा सेट् गुणी भवति । शयितः शयितवान् । पवितः पवितवान् । बिधुषा प्रागल्भ्ये । धर्षित: धर्षितवान् । प्रक्ष्वेदित: प्रदिगामस्येदिन, शानिन्न । प्रगति रविनः । मितान् । स्फायः स्फीः ।।७१५ ।।। स्फाय: स्फीरादेशो भवति निष्ठायो । स्फायी ओप्यायो वृद्धौ । स्फीत: स्फीतवान् । भावादिकर्मणोर्वोदुपधात् ।।७१६ ॥ उदुपधाद्धातोर्निष्ठा सेट् गुणी भवति वा भावे आदिक्रियायाश्च । द्योतितमनेन द्युतितमनेन । प्रद्योतितः प्रद्युतितः। यपि चादो जग्धिः ।।७१७॥ तकारादौ अगुणे यपि च परे अदेग्धिर्भवति जग्धं अद्यते स्म निष्ठाक्तः । द्यतिस्यमास्थां त्यगुणे ॥७१८ ॥ एषां तकारादावगुणे प्रत्यये परे इड् भवति । दो अवखण्डने । दितवान् । अवसित; । माङ् माने । मितः । स्थित: स्थितवान् । वा छाशोः ॥७१९॥ छाशोस्तकारादावगुणे इड् वा भवति । छो छेदने । अवच्छित: अवच्छात: । शो तनूकरणे निशित: निशातः । __ शीङ् पूछ धृष् क्ष्विद् खिद् मिद् धातु को निष्ठा के आने पर इट् सहित को गुण होता है ॥७१४ ॥ शी इन गुण होकर ऑयत: शयितवान् । पवितः धर्षितः प्रक्ष्वेदितः, धृष्टः, प्रविण्णः, प्रस्वेदित; प्रस्वित्र, प्रमेदितः प्रमिन्तः। निष्ठा के आने पर स्फाय को 'स्फी' आदेश होता है ॥७१५ ॥ स्फायी ओप्यायी-वृद्धिंगत होना । स्फीत: स्फीतवान् । उकार उपधावाली धातु से भाव और आदि क्रिया में निष्ठा के आने पर इट सहित को गुण विकल्प से होता है ।।७१६ ॥ द्युत् उकार उपधावाली धातु है। द्योतितं द्युतितम् । प्रद्योतित: प्रद्युतितः । तकारादि अगुण और यप् प्रत्यय के आने पर अद् को जग्ध होता है ॥७१७ ॥ निष्ठा के तकार को ध होकर जग्धः जग्धवान् । दो, षो, माङ् और स्था से नकारादि अगुण प्रत्यय के आने पर इट् होता है ।१७१८ ॥ दित: सित:, मित: स्थित: स्थितवान् । छो और शो धातु से तकारादि अगुण विभक्ति के आने पर विकल्प से इट् होता है ॥७१९ ॥ छो–छेदना, अवच्छित: अवच्छात:, शो—पतला करना । निशित: निशातः ।

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420