Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 361
________________ कृदन्त: दधातेर्हिः ||७२० ॥ दधातेर्हिर्भवति तकारादावगुणे । अभिहितः । अभिहितवान् । स्वरान्तादुपसर्गात्तः ॥७२१ ॥ स्वरान्तादुपसर्गात्परस्य दासंज्ञकस्य तो भवति तकारादावगुणे । प्रत्तं प्रत्तवान् । नित्तं नित्तवान् । दद्दोऽथः ॥ ७२२ ॥ अधेटो दासंज्ञकस्य दद्भभवति तकारादावगुणे । दत्तः दत्तवान् । दत्त्वा दत्तिः । धाव् गति शुद्धयोः । छ्वो: शूठौ । अवर्णादूठो वृद्धिः ||७२३ ॥ अवर्णात्परस्य ऊठो वृद्धिर्भवति । धौतः । आदिकर्मणि क्तः कर्त्तरि च ॥७२४ ॥ आदिक्रियाणां कर्त्तरि च क्तो भवेदिति वेदितव्यः । प्रकृतः कटं भवान् । प्रकृंतः कटो भवता । सुप्तो भवान् । प्रसुप्तं भवता । प्रशब्दः आदिक्रियाद्योतकः । ३४९ गत्यर्थाकर्मकश्लिषशीस्थासवसजनरुहजीर्यतिभ्यश्च ॥७२५ ।। गत्यर्थेभ्य: अकर्मकेभ्यः श्लिषादिभ्यश्च कर्त्तरि क्तो भवति । गतो ग्रामं भवान् । ग्रामो भवता प्राप्तः । ग्रामं भवान् प्राप्तः । प्राप्तो ग्रामो भवता । गतोऽयं गतमनेन । प्राप्तोऽयं प्राप्तमनेन । अकर्मकात् । शयितो भवान् शयितं भवता । श्लिषादयः सोपसर्गाः सकर्मका: आश्लिष्टो गुरुं भवान् । आश्लिष्टो गुरुर्भवता 'धा' धातु को 'हि' आदेश हो जाता है ।।७२० ॥ तकारादि अगुण विभक्ति के आने पर अभिहितः अभिहितवान् । स्वरांत उपसर्ग से परे दा संज्ञक धातु को तकारादि अगुण विभक्ति के आने पर 'त्' हो जाता है । ७२९ ॥ प्र दात = प्रत्तं प्रत्तवान् नित्तं नित्तवान् । धेट् को छोड़कर दा संज्ञक को तकारादि अगुण विभक्ति के आने पर 'इद्' आदेश हो जाता है ॥ १२२ ॥ धा ॐ = धौतः धौतवान् । दत्तः दत्तवान् । दत्त्वा दत्तिः । धाव्-गमन करना शुद्ध होना । धाव् त 'छ्वोः शूठौ पश्चमे च' ६६१ सूत्र से व् को ऊ होकर अवर्ण से परे 'ऊ' को वृद्धि हो जाती है ॥७२३ ॥ आदिक्रिया और कर्ता में 'क्त' प्रत्यय होता है ॥७२४ ॥ प्रकृतः कटं भवान् — आपने चटाई बनाना आरम्भ किया। प्रकृतः कटः भवता- आपने चटाई बनाई। सुप्तः भवान् प्रसुप्तं भवता । यहाँ 'प्र' शब्द आदि क्रिया का द्योतक है । गत्यर्थ, अकर्मक और श्लिषादि धातु से कर्ता में 'क्त' प्रत्यय होता है ॥७२५ ॥ गतः प्राप्तः भवान् ग्रामं प्राप्तः भवता ग्रामः प्राप्तः अयं गतः अनेन गतम् । इत्यादि । अकर्मक

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420