Book Title: Katantra Roopmala
Author(s): Sharvavarma Acharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 312
________________ कातन्त्ररूपमाला न स्वरादेः॥४४५ ॥ स्वरादेदीघों न भवति इन् चण् परे । आतिथपत् । वेदापयति । अविवेदपत् । रशब्द ऋतो लघोळञ्जनादेः॥४४६ ॥ व्यञ्जनादेरनेकाक्षरस्य लिङ्गस्य लघो: ऋतो रशब्दादेशो भवति इनि परे । पृथ प्रख्याने । पृथु करोति प्रथयति । अपिप्रथत् । मृदुं करोति मृदयति । अमिम्रदत् । दृढं करोति द्रढयति । अदिद्रढत् । कृशं करोति क्रशयति । अचिक्रशत्। भृशं करोति भ्रशयति अबिभ्रशत् । परिवृढं करोति परिवढयति पर्यविवदत् । इत्यादि। पृथु मृदं दृढं चैव कृशं च भृशमेव च । परिपूर्व वृद्ध चैव धडेतानविषौ स्मरेत् ॥१॥ धातोश्च हेतौ ॥४४७॥ हेतुकर्तृकव्यापारे वर्तमानाद्धातोः कारितसंज्ञक इन् भवति । उवर्णस्य जान्तस्याफ्वर्गपरस्यावणे इत्यभ्यसावर्णस्य इकार: ।। दीघों लघोरस्वरादीनामिति दीर्घः । भवति कश्चित्तमन्य: प्रयुक्ते भावयति भावयते । भावयेत् । भावयतु । अभावयत्। इन्व्यञ्जनादेरुभयमित्युक्तत्वात् सर्वेषामिन्प्रत्ययानामुभयपदित्यम् ।। अबीभवत् । भावयाचक्रे । भावयिता। भाव्यात् । भारयिषीष्ट । भावयिष्यति । भावयिष्यते। अभावयिष्यत् अभावयिष्यत । पाचयति । अपीपचत् । एधयति ऐदिधत् । नन्दयति । अननन्दत् । संसयति असनसत् । इन और चण् के आने पर स्वर की आदि को दीर्घ नहीं होता है ।।४४५ ॥ आतिथपत् । अविवेदपत् । इन् के आने पर व्यञ्जनादि अनेकाक्षर लघु लिंग के ऋ को रकार हो जाता है ॥४४६ ॥ पृथ-प्रख्यान करना । पृथु करोति = प्रथयति, ऋ को र हुआ है अपिप्रथत् । मृदुं करोति - प्रदयति । अभिग्नदत् । दृढं करोति = द्रढ़यति । अदिद्रढत् । कृशं करोति = क्रशयति । अचिक्रशत् । भृशं करोति = प्रशयति, अबिभ्रशत् । परिवृढं करोति = परिवढयति । पर्यविवढत् । इत्यादि। शनोकार्थ----पृथु, मृदु, दृढ, कृश, भृश और परिवृढ ये छह हैं जिनके ऋ को र होता है ।३१ ॥ अथ प्रेरणार्थक धातु का प्रकरण हेतु कर्तक व्यापार में वर्तमान धातु से कारित संज्ञक 'इन्' प्रत्यय होता है ॥४४७ ॥ कोई होता है और अन्य कोई उसको प्रेरणा देता है। इस अर्थ में कारित संज्ञक 'इन्' होता है और हुआता है। 'दी? लघोरस्वरादीनां' २२२ सूत्र से वृद्धि होकर भी इ है 'औ आव्' से 'भावि' बना 'ते धातवः' से धातु संज्ञा होकर अन् विकरण और गुण करके भावयति बना 'इन्यजादेरुभयम्' सूत्र ३७ से इनंत धातु उभयपदी होती हैं अत: भावयते । ऐसे ही दसों लकारों में देखिये। भावयति, भावयते । भावयेत्, भावयेत । भावयतु, भावयतां । अभावयत्, अभावयत । सूत्र २१५ से दीर्घ हुआ 1 अबीभवत् । भावयाञ्चकार भावयाचक्रे । भावयिता ! भाव्यात, भावयिषीष्ट । भावयिष्यति, भावयिष्यते । अभावयिष्यत्, अभावयिष्यत । पच-पाचयति—पकवाता है । पाचयति । अपीपचत् । एधयति । ऐदिधत् । नन्दयति । अननन्दत् । संसयति । असत्रंसत्।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420