Book Title: Kalpsutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥१६॥
ACCATEGORIE
CSARKA
छाया - मेघङ्करा १, मेघवती २, सुमेधा ३, मेघमालिनी ४, तोयधरा ५, विचित्रा ६, पुष्पमाला, ७, अनिन्दिता ८; एता अष्ट ऊर्ध्वलोकात् आगताः पञ्चवर्णपुष्पवृष्टिं कृत्वा भगवतो महावीरस्य तन्मातुश्च अदूरसामन्ते आगायन्त्यः परिगायन्त्य: अतिष्ठन् । १६ ।
नन्दोत्तरा १, नन्दा २ आनन्दा ३, नन्दिवर्द्धना ४, विजया ५, वैजयन्ती ६, जयन्ती ७, अपराजिता ८; एता अष्ट पौरस्त्यात् रुचकपर्वतात् आगता आदर्शहस्तगता भगवतस्त्रिशलायाच पौरस्त्येन आगायन्त्यः परिगायन्त्योऽतिष्ठन् । २४ ।
समाहारा १, सुप्रतिज्ञा २, सुप्रबुद्धा ३, यशोधरा ४, लक्ष्मीवती ५, शेषवती ६, चित्रगुप्ता ७,
मूल का अर्थ- 'मेहंकरा' इत्यादि । (१) मेघंकरा (२) मेघवती (३) सुमेधा (४) मेघमालिनी (५) तोयधरा (६) विचित्रा (७) पुष्पमाला और (८) अनिदिन्ता ये आठ दिशाकुमारियाँ ऊर्ध्वलोक से आयीं । वे पाँच वर्ण के फूलों की वर्षा करके भगवान महावीर और उनकी माता से कुछ दूर आगान - परिगान करती हुई खड़ी रहीं (१६)
(१) नन्दोतरा (२) नन्दा (३) आनन्दा (४) नन्दिवर्द्धना (५) विजया (६) वैजयन्ती (७) जयन्ती और (८) अपराजिता; ये आठ पूर्व दिशाके दिशाकुमारियाँ रुचक पर्वत से आयीं और आपना हाथ में लिये भगवान् तथा त्रिशला के पूर्व दिशा में आगान तथा परिगान करती हुई खड़ी रहीं । (२४)
(१) समाहारा ( २ ) सुप्रतिज्ञा (३) सुप्रबुद्धा ( ४ ) यशोधरा (५) लक्ष्मीवती (७) चित्रगुप्ता और
भूजना अर्थ - ' मेहंकरा' इत्यादि (१) भेघ १२ (२) मेघवती (3) सुमेधा (४) भेद्यभाविनी (4) तोयधरा (९) विथित्रा (७) पुष्पमाणा (८) अनिहिता, या आठ हिशाकुमारियो उसोभांथी उतरी खावी. या माताએએ પંચર’ગી ફૂલેની વૃષ્ટિ કરી, ભગવાન અને તેની માતાને હાલરડાં સંભલાવતી, જરા દૂર ઉભી રહી. (૧૬) (१) नहोत्तरा (२) नंहा (3) मानं हा (४) नं द्विवर्धना (4) विक्या (६) वक्यन्ती (७) जयन्ती (૮) અપરાજીતા, એ આઠ, પૂર્વ દિશામાં રહેલી દિશાકુમારિકાઓ, રુચક પર્વત ઉપરથી ઉતરી આવી તેઓના હાથમાં દણુ હતાં. ભગવાન અને તેમની માતાને વિધિયુક્ત વંદન કરી, જરા દૂર ઉભી રહી, હાલરડાં ગાવા લાગી ने भगवानने हि योजना बागी (२४)
(१) समाहारा (२) सुप्रतिज्ञा (3) सुप्रयुद्धा (४) यशोधरा ( 4 ) लक्ष्मीपती (६) शेषवती (७) चित्रगुप्ता
શ્રી કલ્પ સૂત્ર : ૦૨
कल्प
मञ्जरी
टीका
मेघङ्करादिदिक्कुमा
रीणाम्
आगमनम्
॥१६॥