________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
INTRODUCTION
30
The following passage from the GV expresses Vajrajangha's thoughts on seeing the portrait sent to him by Srimatr ( v. 3. *1-8). It is a good specimen of Pandita. cārya's Aştakas, and it is reproduced here for immediate reference :
श्रीप्रभनामविमानसुभास्वरदेशविभागविलासं दीप्रकनीलपिनद्धमदङ्गणमेदुरभूमिविभासम् । ब्रूहि व्यलिखदिह का हि विकास स्मरति मनो मम विहितविरासम् ॥ ध्रुवपदम् ॥१॥ श्रीप्रभपतिनिकटस्थमनोहरनारीरूपमुदारं सुप्रभकिसलयकल्पमहीरुहवीथीनिवहविहारम् ॥ध्रु० ॥२॥ सरसिजकुवलयकुसुमविराजितकेलिसरोवरतीरं मरकतमणिचयविरचितरुचिमयदोलागेहसुवारम् ॥ ध्रु० ॥३॥ मण्डपपल्लवतोरणमण्डलशोभित कृतिगिरिजालं खण्डितवनिताकृतककलहभावमण्डितविमुखविशालम् ।। ध्रु० ॥४॥ सुरगिरितटमणिरुचिगणयवनिकाव्यवहितदम्पतिरूपं सरसजनितकोपयुवतिचरणहतिगिरितटगुल्मकलापम् ।। ध्रु० ॥५॥ मामभिरञ्जितुमानतमस्तकराजितवनितालीलं कोमलतरचरणौ मम नन्दितुमानमदबलाखेलम् ॥ध्रु० ॥६॥ अच्युतकल्पसुरेन्द्रकृतादरलब्धसन्मानविस्तार अचितमेरुनगादिजिनगृहवन्दनगमनविचारम् ॥ ध्रु० ॥७॥ उरसि मम विहितचरणसुलाञ्छनविरहितसकलविनोदं चरणसरोजे नतमकुटं मां त्यक्त्वा सरससुमोहम् ॥ध्रु० ॥८॥
The text presents difficulties for interpretation here and there, especially in the Aştakas. Had there been
For Private And Personal Use Only