Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः प्रबन्धः व्यहरदतिसुरभिभरितवसन्ते नर्तनसक्तजनेन समं निजविरहिसुरस्य दुरन्ते ॥ ५ ॥ कामिविदारणक्रकचमुखाकृतिकेतकिदन्तुरितान्ते कोमलकिसलय निचितसुमञ्जुलभूरुह निवहसुकान्ते । व्यहरदतिसुरभिभरितवसन्ते नर्तनसक्तजनेन समं निजविरहिसुरस्य दुरन्ते ॥ ६ ॥ सुरभिभरितकुसुमासवलघुसरिदभिनतभृङ्गकदम्बे सुरसविधृतफलनिकरकलितजम्बूधरणिरुह निकुरुम्बे'। व्यहरदतिसुरभिभरितवसन्ते । नर्तनसक्तजनेन समं निजविरहिसुरस्य दुरन्ते ॥१७॥ सुरगिरिनन्दनप्रभृतिमनोहरविलसदुद्यानसंघाते सुरपरिवृतललिताङ्गसुरो दिविजोत्तमविहरणपूते । व्यहरदतिसुरभिमरितवसन्ते नर्तनसक्तजनेन समं निजविरहिसुरस्य दुरन्ते ॥ ८ ॥ स्वयंप्रभावक्त्रसरोजभृङ्गो भुञ्जन्यथेष्टं दिविजातभोगान् । संत्यज्य देहं सुरदम्पती तौ। बभूवतुः पूर्व विदेहदेशे ॥ २ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृती गीतवीतरागे ललिताङ्गस्य वनविहारवर्णनो नाम ___ तृतीयः प्रबन्धः ॥३॥ ९) H धरणी निकुरुंबे । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119