Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मदशः प्रवन्धः चंत्राख्यमासे वरकृष्णपने सद्ब्रह्मयोगे नवमीदिनादौ। अजे जिनेन्द्रो वृषभो महात्मा सुरासुरेन्द्रार्चितपादपद्मः ॥२ गेहेषु शङ्खाः प्रथमामराणां भौमामराणां सदनेषु भेर्यः । ज्योतिष्कलोके पटुनादसिंहाः स्वर्गषु घण्टाः स्वयमेव रेणुः ।। ३ ज्ञात्वा सुरेन्द्रो जिनपस्य जन्म स्वपीठकम्पप्रमुखोद्धचिह्नः । साधं सुरेन्द्रैः ससुरैर्जिनेशो जन्माभिषेकं कुरुते स्म मेरौ ॥४ 'नवनवतिदशशतसुयोजनविराजिते क्षितिभृति विचलितजलवार: नवमणिसुशैलपतिसानुगत निर्झरजलवदमराब्दकृतपूरः । बभौ चारुमेरौ भूषितसुधाशनसमूहे बभौ चारुमेरौ बभौ जिनसवनपावने महदमितभासनोत्स्फार परिमलसुनिकरबाहः । बभौ चारुमेरौ ॥ *१॥ ध्रुवपदम् । चूलिकामौलिधृतवरनरपराजितादिन्द्रमणिभृतिगमनशीलः ३) A अष्टपदं; B रागमलयमारुत । ४) वार:=प्रवाहः । 4) A artesafores for but in the comm, in the text above. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119