Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तदशः प्रबन्धः लोकविनतचरणाम्बुरुहे विमलानधसुगुणसमूहे देवि ललितशयनं मृदु मुब्च सुकोमलतरशुभदेहे ।। ५ ।। चरणायुधध्वनिरनलनिकर इव दहति विटाङ्गकुटीरं सरसिजगन्धवहत्परितो ऽपि संवाति सुगन्धसमीरम् । लोकविनतचरणाम्बुरुहे विमलानघसगुणसमूहे देवि ललितशयनं मृदु मुञ्च सुकोमलतरशुभदेहे ॥ ६ ॥ 'सुरदिग्वधूदरविसरदर्भकवदुदेति विसरकरसूरः। करततिसेना प्रसरति पुरत एष्यद्दिनेशसारः। लोकविनतचरणाम्बुरुहे विमलानघसुगुणसमूहे देवि ललितशयनं मृदु मुश्च सुकोमलतरशुभदेहे ॥ ७॥ विकसितवदनां वीक्ष्य कमलिनीमेत्युत्पलिनी म्लानिं माकन्दमधुरसपपिकगणो ऽयं तनुते पञ्चमगानम् । लोकविनतचरणाम्बुरुहे विमलानघसुगुणसमूहे देवि ललितशयनं मृदु मुञ्च सुकोमलतरशुभदेहे ॥ ८ ॥ इत्थं प्रबुद्धा सुरबन्दिपाठारवैः प्रभातक्रियया विनीता। अवोचदेत्य प्रमदामलाङ्गी श्रीनाभिराजस्य समीपमेषा ॥२ करिवृषहरिपद्माः पुष्पमाले च सोमं रविशफरयुगे सत्कुम्भयुग्मं च वापी ५) AM समीरः । ६) दिग्वधू + उदर । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119