Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः 'विदलितसरसिजविरचितसाञ्जलि वागमदिह सुविभातं सदमलकरविधं धरति रजनी निजमुखमिव लसकान्तम् । लोकविनतचरणाम्बुरुहे विमलानघसुगुणसमूहे देवि ललितशयनं मृदु मुश्च सुकोमलतरशुभदेहे ।। *१॥
ध्रुवपदम् । विगलितकिरणकलापकलाधरलोकनजनितविषादं जगदभिनन्दय तावकवदनसद्विधुना कारय मोदम् । लोकविनतचरणाम्बुरुहे विमलानघसुगुणसमूहे। देवि ललितशयनं मृदु मुश्च सुकोमलतरशुभदेहे ॥२॥ मन्दकरैरिव दिग्वनितास्पृशदिन्दुः प्रवसितो भाति मन्द्रध्वनियुतसारसवृन्दं स्तुवदिव त्वामभिरौति । लोकविनतचरणाम्बुरुहे विमलानघसुगुणसमूहे देवि ललितशयनं मृदु मुब्च सुकोमलतरशुभदेहे ।। ३ ॥ विरलितताराततिरिव रजनी त्रुटितसुमुक्ताहारं "सुरवभ्रमररवव्याजानलिनी स्तौति हि ते गुणसारम् । लोकविनतचरणाम्बुरुहे विमलानघसुगुणसमूहे देवि ललितशयनं मृदु मुञ्च सुकोमलतरशुभदेहे ।। ४ ।। रजनीविरहदग्धचक्राह्वययुगमनति सरस्सु तरङ्ग रजनीपतिविहतकोकमिथुनमभिवाञ्छति मित्रमभागम् ।
१) A अष्टपद; B राग-बिलहरि । २) A comm. सदमलशशिनं । ३) A comm. स्पृशद्विधुः । ४) A वरित, but in the comm. सुरव ।
For Private And Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119