Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 98
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकविंशतिः प्रबन्धः 'नासाग्रविन्यस्तसुलोचनेहः सर्वार्थसंदोह विचारकोहः ।। १ षण्मासपर्यन्तकृतोपवासस्तपोवनाभोगधृताधिवासः । निजाघ्रिसंनम्रसुरासुरेशः तस्थौ निजध्यानभरे मुनीशः ॥ २ *जिनतनुजनितसुभानुविततिततवनसदवनिघनदेशे मुनिपतिपदवनजानननिभफलविनतसुवनतरुकाशे। स दधौ योगमसममुदारं 'विदलितमदनकुविभुबलविनिचयविनमदमरपतिवारः ॥१॥ध्रुवपदम् । विरहितघोरतरक्षकनखधृतकरिशिशुनिकरविभासे हरिवनितोदरजनितार्भकगणक्षीरदकरिणीकाशे । स दधौ योगमसममुदारं विदलितमदनकुविभुबलविनिचयविनमदमरपतिवारः ॥२॥ पुष्करिणीमुपगम्य सुभक्त्या पुष्करकुसुममादाय पुष्करसुमसमजिनचरणार्चितपुष्करधरसमुदाये । १) विचारक + ऊहः । २) A अष्टपद; B राग-कांबोधि । ३) A com. विभुज for कुविभु । ४) A वर, but com. धर; पुष्करधरः - गजः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119