Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 107
________________ Shri Mahavir Jain Aradhana Kendra ६६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः अरुणकुसुम किसलयचयचित सदशो कानोकह सौन्दर सुरवसुभृङ्गविहङ्गनिचय रुचिरुचिरविलासमन्दिरम् | विरराज गन्धकुटीतले सेवितजनतालीले ॥ ३ ॥ सुरुचिर हिमकिरणे रणकिरण सुनिकरभरितविभासुरं वरमणिदण्डकमण्डितमौक्तिकमण्डलच्छत्र सुमेदुरम् । विरराज गन्धकुटीतले सेवितजनतालीले ॥ ४ ॥ क्षीरसुवारिधिनीरमरालकराभसुगौर विपूर्णकं सारसुसारसवीक्षणयक्ष क्षिप्तव लक्ष प्रकीर्णकम् | विरराज गन्धकुटीतले सेवितजनतालीले ।। ५ ।। मुदितभुजङ्गभुगकविहङ्गविशङ्कितमेघरवेङ्गितं मृदुरवरङ्गमृदङ्गकदुन्दुभिमन्द्ररवं हृदयं गतम् । विरराज गन्धकुटीतले सेवितजनतालीले || ६ || सुरनरमुनिवरतनु किरण विसरविसरण विजिताभिरामकं परमौदारोदारशरीरसुकरमण्डलमधिवामकम् । विरराज गन्धकुटीतले सेवितजनतालीले ॥ ७ ॥ घनतरलोकालोकसुरूपनिरूपणगौरवभूषणं मुनिगणभव्य श्रव्य सुसे व्यकदिव्य मृदुनव्यघोषणम् । विरराज गन्धकुटीतले सेवितजनतालीले ॥ ८ ॥ योगीशाः सान्द्रबोधाः सुरवरवनिताः सार्थिकाः श्राविकाश्च ज्योतिर्भीमोरगाणां प्रियतमवनिता भावना भौमदेवाः । ४ ) Bom विलास | M चिरमनोज्ञविलास । ५) B विभाभरसारम्, M विभाभार for मेदुरम् । ५) वामकं = मनोहरम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119