Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः द्राविडदेशविशिष्टे सिंहपुरे लब्धशस्तजन्मासौ । बेळगुळपण्डितवर्यश्चक्रे श्रीवृषभनाथवरचरितम् ।। १४ स्वस्ति श्रीबेळगुळदोर्बलिजिननिकटे कुन्दकुन्दान्वयेनो भूस्तुत्यः पुस्तकाङ्कः श्रुतगुणभरणः ख्यातदेशीगणार्यः। विस्तीर्णाशेषरीतिप्रगुणरसभृतं गीतयुग्वीतरागं शस्तादीशप्रबन्धं बुधनुतमतनोत्पण्डिताचार्यवयः ।। १५ इति श्रीमद्रायराजगुरुभूमण्डालाचार्यवर्यमहावादवादीश्वररायवादिपितामह-सकलविद्वज्जनचक्रवर्तिबल्लाळरायजीवरक्षापालकेत्याचनेकविरुदावलिविराज (मान) श्रीमद्वळगुळ-सिद्धसिंहासनाधीश्वरश्रीमदमिनवचारुकीर्ति-पण्डिताचार्यवय प्रणीतगीतवीतरागामिधानों ष्टपदी समाप्ता। ३) This colophon is copied from A. M ends there: इति श्रीमदभिनवचारुको तिपण्डिताचार्यवर्यस्य कृती प्रणीत गोतवीतरागाभिधानाष्टपदीव्याख्यानं समाप्तम् । Then there is the colophon of the copyist. ४) A समाप्त:. But at the and of the here text in A. समाप्ता [ निर् ] विघ्नमस्तु । भद्रं भवतु । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119