Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra ४६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः जलनिधिहरिपीठे नागलोकं विमानं मणिगणमनलं निर्धूममद्राक्षमीश ॥ ३ श्रुत्वा सतीवाचमुवाच राजा देवि त्वया दृष्टगजाधिपाद्याः वदन्ति तुङ्गादिगुणाभिरामं वृषाधिनाथं समवाप्स्यसीति ॥ ४ जितपकमृदुवाणी नीलनागाभवेणी विमलतरचरित्रा विश्वनारीपवित्रा । इति निजपतिवाचा संशयध्वान्तमोचां श्रवसुखकृतपोषां श्रूयमाणा तुतोष ॥ ५ इति श्रीमदभिनव चारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे प्रभातवर्णनो नाम सप्तदशः प्रबन्धः ॥१७॥ [ १८ ] श्रयादीन्द्रदेवीभिरुपास्यमाना गर्भार्भकेनापि विराजमाना । स्वबन्धुवर्गेण सदेड्यमाना' बभौ मरालप्रमंदाभयाना ॥ १ १) H सदेज्यमाना । २) प्रमदा + आभ - याना; H प्रमदेभयाना | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119