Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः लीलया स्वाभिगतपरमजडतां जहासेव विशदतरजललोलः । बभौ चारुमेरौ भूषितसुधाशनसमूहे बभौ जिनसवनपावने महदमितभासनोत्स्फारपरिमल सुनिकरवाहः। बभौ चारुमेरौ ॥ २ ॥ भद्रशालादिवनतरुवसनशोभिते जिनपतनुरुचिविसरपूतः भद्रतोयेन युतगगनसुतरङ्गिणीपरिह सितबिन्दुततिपातः। बभौ चारुमेरौ भूषितसुधाशनसमूहे बभौ जिनसवनपावने महदमितभासनोत्स्फारपरिमल सुनिकरवाहः ॥ बभौ चारुमेरौ ।। ३ ।। हसितसुरवासकैर्जिननिलयभासिते विशदतरसुतरङ्गफेनः । लसदमलजलवाहपृथुलतरगमवेगसुविचलितदिविजवरसेनः बभौ चारुमेरौ भूषितसुधाशनसमूहे बभौ जिनसवनपावने महदमितभासनोस्फारपरिमल सुनिकरवाहः॥ बभौ चारुमेरौ ॥ ४ ॥ मुनिखचरसेवनाजिनवदभिराजिते कमलदलरुचिभरितधारः कनदनघकथेलीकिसलयसुघृणिविसरविद्रुमाङ्गुरमिलितसारंः। बभौ चारुमेरौ भूषितसुधाशनसमूहे बभौ जिनसवनपावने महदमितभासनोत्स्फारपरिमल सुनिकरवाहः। बभौ चारुमेरौ ॥५॥ ६) A विसर, but cornm. निचय, B घृणिनिचयविसर; HS विसर । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119