________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विंशतिः प्रबन्धः
[ २० ]
चन्द्रानने सर्व कलापूर्णे चन्द्रार्कसंकाशविभाललाटे । इन्दीवराहयौ सुयशस्वतीसौनन्दे हि जाते पुरुदेवरामे ॥ १ अथैकदा श्रीवृषभेश्वरो ऽसौ महासभायां हरिविष्टरस्थः । सुतैर्वृतो ऽभाद्भरतेश्वराद्यैः पूर्वाद्रितिष्ठद्विधुवत्सतारः ॥ २ सुमुकुरनिभगण्डां चन्द्रविम्यामतुण्डां नवरससुकरण्डां नर्तने सुप्रचण्डाम् । घृणिजलधितरण्डां लोलनीलाञ्जनाख्यां दिविजपतिरपीशो बोधनाय हानीनटत् ॥ ३
नीलाञ्जनात्यल्प निजेप्सितायुविद्युल्लतावद्विससार सूद्यः । दृष्ट्वावधिज्ञानविलोचनो ऽसौ निनिन्द संसारशरीरभोगान् ॥ ४
Acharya Shri Kailassagarsuri Gyanmandir
'प्रविचलिततडिदिव शरारुदेहे इह कष्टमलनिचितमांसगेहे । दुरनुरागं मा कलय देहिन् ।। १ ।। ध्रुवपदम् |
१ ) A- com. B तोऽभूद्ध ।
२ )
A अष्टपद; B राग भैरवि । ३) शरारु = नाशशील ।
For Private And Personal Use Only