Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विंशतिः प्रबन्धः [ २० ] चन्द्रानने सर्व कलापूर्णे चन्द्रार्कसंकाशविभाललाटे । इन्दीवराहयौ सुयशस्वतीसौनन्दे हि जाते पुरुदेवरामे ॥ १ अथैकदा श्रीवृषभेश्वरो ऽसौ महासभायां हरिविष्टरस्थः । सुतैर्वृतो ऽभाद्भरतेश्वराद्यैः पूर्वाद्रितिष्ठद्विधुवत्सतारः ॥ २ सुमुकुरनिभगण्डां चन्द्रविम्यामतुण्डां नवरससुकरण्डां नर्तने सुप्रचण्डाम् । घृणिजलधितरण्डां लोलनीलाञ्जनाख्यां दिविजपतिरपीशो बोधनाय हानीनटत् ॥ ३ नीलाञ्जनात्यल्प निजेप्सितायुविद्युल्लतावद्विससार सूद्यः । दृष्ट्वावधिज्ञानविलोचनो ऽसौ निनिन्द संसारशरीरभोगान् ॥ ४ Acharya Shri Kailassagarsuri Gyanmandir 'प्रविचलिततडिदिव शरारुदेहे इह कष्टमलनिचितमांसगेहे । दुरनुरागं मा कलय देहिन् ।। १ ।। ध्रुवपदम् | १ ) A- com. B तोऽभूद्ध । २ ) A अष्टपद; B राग भैरवि । ३) शरारु = नाशशील । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119