Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३०
www.kobatirth.org
गीतवीतरागप्रबन्धः
ममापि तद्वत्प्रतिभाति तात त्वं तिष्ठ सर्वामर्शे विशिष्टः ॥ ३
Acharya Shri Kailassagarsuri Gyanmandir
तिष्ठामि नो चेदहमेव नास्मीतीत्थं निजस्त्रान्तगतं निवेद्य । स केशवो दारचरो व्यरंसीत्पुत्रस्य मोहात्सदनीबभूव ॥ ४ एकादशोरुनिलयो विनिवृत्तसंगः कौपीनखण्डकधरो ऽतितपःकृशाङ्गः । अन्ते समाधिविधिसात्कृत देहभारः कल्पे ऽच्युते दिविजसंघपतिर्बभूव ॥ ५
इति श्रीमदभिनव चारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीरागे सुविधिपुत्र संबोधनो नामै
कादशः प्रबन्धः ॥ ११ ॥
[१२]
मरकतमणिमुख्यप्रोल्लसत्सर्वरत्नैरमलकनकपट्टैरन्विते मञ्चयुग्मे । मृदुतरवरतल्पे दभ्रवस्त्रप्रसारे' सदमलमणिबिम्बं वा स्म संजायते सः ॥ १
एवं समुत्पन्नसुरेश्वरस्य द्वाविंशतीद्धाम्बुधिजीवितस्य ।
१) दभ्र = सूक्ष्म ।
For Private And Personal Use Only

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119