Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra ३० www.kobatirth.org गीतवीतरागप्रबन्धः ममापि तद्वत्प्रतिभाति तात त्वं तिष्ठ सर्वामर्शे विशिष्टः ॥ ३ Acharya Shri Kailassagarsuri Gyanmandir तिष्ठामि नो चेदहमेव नास्मीतीत्थं निजस्त्रान्तगतं निवेद्य । स केशवो दारचरो व्यरंसीत्पुत्रस्य मोहात्सदनीबभूव ॥ ४ एकादशोरुनिलयो विनिवृत्तसंगः कौपीनखण्डकधरो ऽतितपःकृशाङ्गः । अन्ते समाधिविधिसात्कृत देहभारः कल्पे ऽच्युते दिविजसंघपतिर्बभूव ॥ ५ इति श्रीमदभिनव चारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीरागे सुविधिपुत्र संबोधनो नामै कादशः प्रबन्धः ॥ ११ ॥ [१२] मरकतमणिमुख्यप्रोल्लसत्सर्वरत्नैरमलकनकपट्टैरन्विते मञ्चयुग्मे । मृदुतरवरतल्पे दभ्रवस्त्रप्रसारे' सदमलमणिबिम्बं वा स्म संजायते सः ॥ १ एवं समुत्पन्नसुरेश्वरस्य द्वाविंशतीद्धाम्बुधिजीवितस्य । १) दभ्र = सूक्ष्म । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119