Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः कनककदलीस्तम्भसदृशोरुसंयुता सुनखरुचिसलिलभवनलिनयुगचायिता। भाति हेममयधरणतनूघृणिजालिका ॥ ७ ॥ दिविजनारीनयनस्पर्शहृदयंगता नवकान्तिविधृतदिविजेन्द्रेण संगता। भाति हेममयधरणतनूघृणिजालिका ।। *८ ॥ सामानिकादिदशभेदसुरौघवन्द्यो मित्रामरैः सहजभोगसुखाभिनन्द्यः । पुण्यप्रभावजनिताम्बरभूषणाढ्यो दिव्या सुरेन्द्रपदवी चिरमावसत्सः ।। ३ सुललिततरवेषा दिव्ययोषाः सुभूषाः परिमलसुममालाः शस्त्रखेलाः सुचेलाः । मृदुलरवनिलीनारब्धगानाः सुमानाः परमसुखनिधानं निन्युरैनं निजेनम् ।। ४ कल्पे ऽच्युते कल्पतरूपशोभे कल्पान्त्यजेन्द्रः प्रविभुज्य भोगान् । त्यक्त्वा स्वदेहं निजजीवितान्ते श्रीवञनाभिर्जनपो ऽजनिष्ट ।। ५ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृती गीतवीतरागे अच्युतेन्द्रदिव्यशरीरवर्णनो नाम द्वादशः प्रबन्धः ॥ १२ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119