Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षोडशः प्रबन्धः रत्नानि संध्यात्रितये ऽपि माभ्यः षड्भ्यो ववर्ष क्षितिपाङ्गणेषु ॥१ ऐषेकदा पुष्पवतीशमाता गङ्गादिसत्तीर्थपवित्रतोयैः । संस्नापिता शिष्टसराङ्गनाभिः शिश्ये निजेशा सह भूषिताङ्गा ॥ २ शुभ्राम्बरा शुभ्रसुभूषशोभा शुभेद्धपुष्पव्रजमाल्यभारा। शुभ्रच्छदस्त्रीसमलीलयाना शुभ्नांशुकच्छादितमश्चयाता ।। ३ मनोहराख्ये वरतूर्ययामे स्वप्नान् शुभान् सा समपश्यदेतान् । गजाधिपादीन्वृषभेश्वरस्य प्रतापशान्तादिगुणप्रकाशान् ॥ ४ मैदजलधृतसुरकरिसितसदिभं सदमलकलरवपाण्डुरवृषभम् । वीक्षिता हरिवीक्षिता लोकविनुतपादकमला ।। *१॥ध्रुवपदम् ।
१) B om. verses Nos. 2 and 3. २) पुष्पवती + ईशमाता । ३) A अष्टपद; B राग-रागमालिके । ४) M alone adds हरिवीक्षिता alter वोक्षिता in all the
verses.
For Private And Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119