Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुवृशः प्रबन्धः सुपूर्वपुण्यार्जितचक्रलाभः षट्खण्डसीमाङ्कितराज्यभारः । दशाङ्गभोगाम्बुधिपूर्ण चन्द्रः शक्रस्य लीलां नितरां बभार ॥ ४ Acharya Shri Kailassagarsuri Gyanmandir जननमरणजातं दुःखमालोच्य चित्ते सुनयतनयवर्ये न्यस्तसाम्राज्यलक्ष्मीः । निजगुरुजिनंपान्ते त्यक्तसर्वोपधिः सन् । सकलभुवनवन्द्यं जैनरूपं दधौ सः ॥ ५ शस्तैः पचमहाव्रतैः समितिभिः गुप्तिन्त्रयेणापि च युक्तः षोडशभावना जिनपतिश्रीपादमूले सदा । ध्यायंस्तीर्थ करत्व पुण्यममलं संपादयन्सन्मुनिस्त्यक्ताहारशरीरको यमधरः सर्वार्थसिद्धि ययौ ॥ ६ इति श्रीमदमिनचचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे वज्रनामिस्त्रीवर्णनो नाम त्रयोदशः प्रबन्धः ॥ १३ ॥ [ १४ ] जम्बूवरद्वीपसमानमाने द्युलोकसौधाप्रविराजमाने । संसारजीवाखिलसौख्यलीने जज्ञे ऽहमिन्द्रः परमे विमाने ॥ १ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119