Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दशः प्रबन्धः धनतरसाले कनकजनाले बैंनितसदनसरले अनघसमाले सनयनखेले दिनमणिनिभतरले । रेमे सुरपो लसदवनौ सुवशी जिताङ्ग जवरो। रेमे ॥ ७ ॥ चरमविमाने विरहितमाने पुरुमणिचितशयने सरिगमगाने सरसेशाने पेनितजिनपसदने । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो। रेमे ॥ ८ ॥ आहारदेहाभशरीरलीलो मन्दारमालाश्चितमूर्धचूलः । शुक्लाख्यलेश्याहितचित्तशीलो रेमे ऽहमिन्द्रो ऽमरसौख्यजालः ॥२ रुचिरमणिसवेषो निनिमेषो वियोषः परमसुखचयाढ्या नाकजेड्यः सरेड्यः सदमलतनुभानो ऽनुत्तरेनः सुखेनो व्यलसदखिलवर्यः शुद्धचर्यः सुवीर्यः ।। ३ जीवाधिवासत्रसनाडिपूर्णदिव्यावधिज्ञानसुविक्रियद्धिः । प्राग्जन्मसंपादितसार्वपुण्यः षण्मासपूर्व भुवमेष्यतीति ॥४ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे सर्वार्थसिद्धिविमानवर्णनो नाम चतुर्दशः प्रवन्धः ॥ १४ ॥ ३) A-com घनतरसारे कनकजसारे । ४) वनित = संगत। ५) पनित = स्तुत । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119