Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 77
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः विमिलितकिरणे समुदितरमणे सुरतनुघृणिवलये । सुमणिविरचिते शोभनभरिते सुभगविसरनिलये । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे ॥ १ ॥ ध्रुवपदम् । परिमलभरिते घृणिगणनिचिते तरलितमणिभासने सुरतरुकुसुमे सदजिर सुषमे सुरततिनिवसासने । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरों । रेमे ॥ २ ॥ I सुपिहितगगने सुरकुजगहने सुधवलरुचिरुषिते अपगतमलिने ऽरुणमणिपुलिने सरसिजवनभूषिते । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो | रेमे ॥ *३ ॥ सुरपसमासे डित जिनवासे मुनिसमसुरमहिते विरचितनाशे शिखर विभासे मरकतगिरिसहिते । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || ४ || मन्दसमीरे गन्धसधीरे सौन्दरजलविसरे नन्दितसारे गन्धकुटीरानन्दधुनिकरभरे ॥ रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || ५ || २ सरलसुधूपे वरमणिकुतुपे सुररमणीयधरे निरुपमलीने परमविशाले करजितशीतकरे । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || *६ ।। १ ) A अष्टपद; B राग - हिंदोळ | २) कुतुप, bed (?) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119