________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
विमिलितकिरणे समुदितरमणे सुरतनुघृणिवलये । सुमणिविरचिते शोभनभरिते सुभगविसरनिलये । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे ॥ १ ॥ ध्रुवपदम् ।
परिमलभरिते घृणिगणनिचिते तरलितमणिभासने सुरतरुकुसुमे सदजिर सुषमे सुरततिनिवसासने । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरों । रेमे ॥ २ ॥
I
सुपिहितगगने सुरकुजगहने सुधवलरुचिरुषिते अपगतमलिने ऽरुणमणिपुलिने सरसिजवनभूषिते । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो | रेमे ॥ *३ ॥ सुरपसमासे डित जिनवासे मुनिसमसुरमहिते विरचितनाशे शिखर विभासे मरकतगिरिसहिते । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || ४ ||
मन्दसमीरे गन्धसधीरे सौन्दरजलविसरे
नन्दितसारे गन्धकुटीरानन्दधुनिकरभरे ॥
रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || ५ ||
२
सरलसुधूपे वरमणिकुतुपे सुररमणीयधरे
निरुपमलीने परमविशाले करजितशीतकरे ।
रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || *६ ।।
१ ) A अष्टपद; B राग - हिंदोळ | २) कुतुप, bed (?)
For Private And Personal Use Only