________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुवृशः प्रबन्धः
सुपूर्वपुण्यार्जितचक्रलाभः षट्खण्डसीमाङ्कितराज्यभारः । दशाङ्गभोगाम्बुधिपूर्ण चन्द्रः शक्रस्य लीलां नितरां बभार ॥ ४
Acharya Shri Kailassagarsuri Gyanmandir
जननमरणजातं दुःखमालोच्य चित्ते सुनयतनयवर्ये न्यस्तसाम्राज्यलक्ष्मीः । निजगुरुजिनंपान्ते त्यक्तसर्वोपधिः सन् । सकलभुवनवन्द्यं जैनरूपं दधौ सः ॥ ५
शस्तैः पचमहाव्रतैः समितिभिः गुप्तिन्त्रयेणापि च युक्तः षोडशभावना जिनपतिश्रीपादमूले सदा । ध्यायंस्तीर्थ करत्व पुण्यममलं संपादयन्सन्मुनिस्त्यक्ताहारशरीरको यमधरः सर्वार्थसिद्धि ययौ ॥ ६
इति श्रीमदमिनचचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे वज्रनामिस्त्रीवर्णनो नाम त्रयोदशः प्रबन्धः ॥ १३ ॥
[ १४ ]
जम्बूवरद्वीपसमानमाने द्युलोकसौधाप्रविराजमाने । संसारजीवाखिलसौख्यलीने जज्ञे ऽहमिन्द्रः परमे विमाने ॥ १
For Private And Personal Use Only