Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
[१५] जम्बू द्रमासंजनभासमाने द्वीपे शशाङ्कोज्ज्वलभागमाने। सद्भारतक्षेत्रवरे प्रताने सकोशलो ऽभूद् विषया प्रधानः ।। १ रत्नोरुसाला चलकेतुलोला रथ्याविशाला जिनगेहमाला । नरेन्द्रलीला धृतरत्नमाला साकेतसंज्ञा रचिता सुरेशा ॥ २ तस्यां नगर्यां जितदेवपुयाँ संपूर्णचर्या प्रमदाब्धितर्याम् । सलीलनायों परितोषकों श्रीनाभिराजो विरराज वर्यः ।। ३ मनुकुलपतिकान्ता देहलावण्यकान्ता विधुकरसमशान्ता कीर्तिभागाप्तभान्ता । पुरुजिनपतिमाता पूर्ण विद्याब्धिपोता गुणनुतमरुदेवी पुण्यराशिप्रजाता॥४ संदरुणकिसलयचरणयुगेन मृदुसरसिजजयधृतसुभगेन । सा वनिता सुविराजिता
सुभगा वनितासु विराजिता ॥ १ ॥ ध्रुवपदम् । १) आसंजनं = संबन्धः । २) M सुकोशलाख्यो विषयः । ३) A अष्टपद; B राग-बेगडे; S राग तोडिरागे ।
For Private And Personal Use Only

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119