________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशः प्रवन्धः
तपोबलादार्जितपुण्य कस्य शरीरमाभादतिसौन्दरं तत् ।। २ सुरतरुसुरभिभरितकुसमवरमालिका परमसुरगिरिशिखरनिभमकुटमौलिका। भाति हेममयधरणतनूघृणिजालिका ॥ *१॥ ध्रुवपदम् । परमशभतरुजनितफलसदृशमञ्जला ssभरणनिकरकिरणसमूहबहुलोज्ज्वला। भाति हेममयधरणतनूघृणिजालिका ॥ २ ॥ सर भिभरघृतकुमुमितसुरतरुभासिताsमरवृषभसुषमशुभलक्षणविभासिता ।। भाति हेममयधरणतनूघृणिजालिका ॥ २३ ॥ अलिकुलकसममलिनकुन्तलविभाजिता अलिमिलितनलिननिभनयनमुखराजिता । भाति हेममयधरणतनूघृणिजालिका ॥ ४ ॥ खरकिरणशशिकरनिभकर्णकुण्डला शरदमलघनसदृशवरहारमण्डला । भाति हेममयधरणतनूघृणिजालिका ॥ ५ ॥
कटककेयूरभूषितबाहुयुगलालिता घटितलसदंशकाञ्चितजघनलोलिता। भाति हेममयधरणतनूघृणिजालिका ।। *६॥
२) A गुंडक्रिय रागे। यति ताले; B राग-दर्बार; S गुंडक्रि रागे । ३) B विधृत for धरण ।
For Private And Personal Use Only