Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
[११ ] ललितमृदुलगात्रः सत्कलाराशिपात्रः सरसिजदलनेत्रः क्षत्रियः ख्यातगोत्रः । रिपुकुवलयमित्रः पुण्डरीकाभवक्त्रः गुणमणिधृतसूत्रः सत्त्वरक्षाचरित्रः ॥ १ स श्रीमान् सुविधिर्जगाम विमलेशस्यान्तिकं वन्दितुं चक्रेशा निजमातुलेन सहसं प्राय॑ प्रमोदावहः। दृष्ट्वा दीक्षितमातुल स्वयमतो दीक्षामवाप्तुं स्थितः वाचं सद्विनयान्वितं स्वतनयं प्रोवाच वै केशवम् ॥ २ धर्मकथनपरवचनविलास निर्मलसुखकरज्ञानधरेश । यामि वनं भो यामि वन नन्दन राज्ये मतिमाधेहि ॥ १॥ ध्रवपदम् । सदमलचरितनिकरमणिहार पदकमलविनतजनताधार । यामि वनं भो यामि वनं नन्दन राज्ये मतिमाघेहि ।। २ ।। अनुसरणयुतसुजनदिविजेन्द्र कुनयसरणिरतकुजनयमेन्द्र। यामि वनं भो यामि वनं
नन्दन राज्ये मतिमाधेहि ॥ ३ ॥ १) A अष्टपद । गूर्जरि रागे; B राग-मध्यमावति; S राग गुर्जरि रागे । २) कुजन-यमेन्द्र
For Private And Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119