Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः कथमिह लप्स्ये दिविजवरं मानिनिमन्मथकेलिपरम् ॥ ८॥ इन्दुधर्मकरायते प्रियतमे वायुश्च हीरायते लेपो ऽपि ज्वलनायते कुसुमसन्माला ऽहिजालायते । आवासो गहनायते स्मरवशादेहो ऽपि कारायते हा कष्टं पतिविप्रयोगसमयः संवर्तवेलायते ॥ ३ इति निजहृदयस्थं सम्यगावेद्य सर्व मम पतिललिताङ्गे मेलनं प्रापयेति । गतभवचरितार्थ पट्टके संविलिख्य सकलगुणसमृद्धे प्रार्थये पण्डिते त्वाम् ।।४ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे श्रीमतीजातिस्मरणवर्णनो नाम चतुर्थः प्रबन्धः ॥४॥ [५] सुकविविमलबुद्धिः श्लिष्टमर्थ' वृणोति सुनयविहितराज्यं श्रीरवाप्नोति यद्वत । नलिनसुभगनेत्रे मेलयिष्यामि तद्वत् पतिमिह तव कन्ये मा कृथास्त्वं विषादम् ॥ १ ६) हीरायते = वज्रायते ७) B गन्धो ऽपि, H दीपो ऽपि for लेपो ऽपि c) The second parts of lines two and three are inter changed in some MSS. १) BM शिष्टमर्थ। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119