________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
'वलितगलनधूमौ प्रापतुर्मृत्युमेतौ मुनिपकशिपुदन्त्या प्राप्नुतां भोगभूमिम् ॥ ७
इति श्रीमदभिनवचारुको तिपण्डिताचार्य वर्यस्य कृतौ गीतवीतरागे श्रीमतीविरहवर्णनो नाम
सप्तमः प्रबन्धः ॥ ७ ॥
[ ८ ]
मेरोरुत्तरदिक्स्थिते कुरुवरक्षेत्रे सुभोगाकरे जायेते स्म हि दम्पती सुरसमौ बालार्कचञ्चत्प्रभौ । केयूरप्रमुखोद्धभूषणधरौ सुव्यक्तवाग्भूषण पूर्वोपार्जित पुण्य पाकजनितान्भोगानभुक्तां सदा ।। १
वरमणिविसरणकिरणविशाले '
सुररमणीयकवनघनजाले राजित आर्य राजितो
राजितो विषये वरधीधरः ।। १ ।।
सुरुचिरमणिखनिविनिगतमाने मरकतततिधरदवनिविताने । राजित आर्य राजितो
राजितो विषये वरधीधरः ॥ २ ॥
८ ) B विगत for वलित ।
१) A अष्टपद । कंनडगीळरागे; B राग- वसंत; H राग-देश क्षि; S कंनडगौलिरागे ।
For Private And Personal Use Only