Book Title: Geet Vitrag prabandh
Author(s): A N Upadhye
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः प्रबन्धः
इति निजनिपुणोक्त्या वनजङ्घ प्रसाद्य पुनरपि रसयुक्तं पट्टकं तेन दत्तम् । अधिकभरितमोदा स्वीकृता सावधाना लघु निजपुरमित्वा कन्यकाय स्म दत्ते ॥ २ तं दृष्ट्वा चिरमाकलय्य पुलकव्याप्ताङ्ग यष्टिर्मुदा तुष्टावेति निजात्मरक्षणपरां तां पण्डितां श्रीमती । दुग्धक्षीरकुचप्रवेशनिपुणे स्त्रीरूपसंधारितप्रज्ञ कौशलभूमिके मम पतेरन्वेषणे तत्परे ।। ३ षटखण्डाधिपते मदीयतनयश्रीवज्रजचाय ते स्वस्नीयाय सुवज्रबाहुरवदद्देहीति तां श्रीमतीम् । तच्छवा निजचेतसि स्थितमिदं पृष्टं त्वया साध्विति चक्री प्रीणितमानसः सुभगजामात्रे ददौ कन्यकाम् ॥ ४ जन्मान्तरप्रेमनिविष्टगात्रौ सुरूपलावण्यकलापपात्रौ । परिस्फुरत्पद्मदलाभनेत्री सुरेजतुः कामनिरेकसूत्रौ ।। ५ वल्लीमण्डपशोभिते कृतगिरौ पद्माकरे कहिचि. च्चूताशोकसुमल्लिकादिकुसुमैराकीडने क्रीडितौ । सर्वर्तुप्रथितोरुभोगनिचयैस्तृप्तेन्द्रियौ दम्पती लेभाते तनयान्सु वीर्यविदितानष्टानवत्यामितान् ॥ ६ ॥ अधिपिहितगवाक्षे धूपिते शीतकाले निबिडभरितधूमे वासगेहप्रसुप्ता ।
७) निरेक = निःसन्देह (?)
For Private And Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119