________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः प्रबन्धः
इति निजनिपुणोक्त्या वनजङ्घ प्रसाद्य पुनरपि रसयुक्तं पट्टकं तेन दत्तम् । अधिकभरितमोदा स्वीकृता सावधाना लघु निजपुरमित्वा कन्यकाय स्म दत्ते ॥ २ तं दृष्ट्वा चिरमाकलय्य पुलकव्याप्ताङ्ग यष्टिर्मुदा तुष्टावेति निजात्मरक्षणपरां तां पण्डितां श्रीमती । दुग्धक्षीरकुचप्रवेशनिपुणे स्त्रीरूपसंधारितप्रज्ञ कौशलभूमिके मम पतेरन्वेषणे तत्परे ।। ३ षटखण्डाधिपते मदीयतनयश्रीवज्रजचाय ते स्वस्नीयाय सुवज्रबाहुरवदद्देहीति तां श्रीमतीम् । तच्छवा निजचेतसि स्थितमिदं पृष्टं त्वया साध्विति चक्री प्रीणितमानसः सुभगजामात्रे ददौ कन्यकाम् ॥ ४ जन्मान्तरप्रेमनिविष्टगात्रौ सुरूपलावण्यकलापपात्रौ । परिस्फुरत्पद्मदलाभनेत्री सुरेजतुः कामनिरेकसूत्रौ ।। ५ वल्लीमण्डपशोभिते कृतगिरौ पद्माकरे कहिचि. च्चूताशोकसुमल्लिकादिकुसुमैराकीडने क्रीडितौ । सर्वर्तुप्रथितोरुभोगनिचयैस्तृप्तेन्द्रियौ दम्पती लेभाते तनयान्सु वीर्यविदितानष्टानवत्यामितान् ॥ ६ ॥ अधिपिहितगवाक्षे धूपिते शीतकाले निबिडभरितधूमे वासगेहप्रसुप्ता ।
७) निरेक = निःसन्देह (?)
For Private And Personal Use Only